दण्डी स्वामी सदाशिव ब्रह्मेन्द्रानन्द सरस्वती

योगवासिष्ठ 2.16- मोक्षका चौथा द्वारपाल सत्संग


Listen Later

का ते कान्ता कस्ते पुत्रः, संसारोऽयमतीव विचित्रः। त्रिजगति सज्जनसंगतिरेका, भवति भवार्णव तरणे नौका।। चर्पट पंजरिका, 20।।विशेषेण महाबुद्धे संसारोत्तरणे नृणाम्। सर्वत्रोपकरोतीह साधुः साधु समागमः।। अपि कष्टतरां प्राप्तैर्दशां विवशतां गतैः। मनागपि न संत्याज्या मानवैः साधुसंगतिः।। संतोषः परमो लाभः सत्संगः परमा गतिः।विचारः परमं ज्ञानं शमो हि परमं सुखम्।।
...more
View all episodesView all episodes
Download on the App Store

दण्डी स्वामी सदाशिव ब्रह्मेन्द्रानन्द सरस्वतीBy Sadashiva Brahmendranand Saraswati