
Sign up to save your podcasts
Or
II.34 vi-tarkā hiṁsādayaḥ kṛta-kāritānu-moditā lobha-krodha-moha-pūrvakā mṛdu-madhyādhi-mātrā duḥkhājñānānanta-phalā iti prati-pakṣha-bhāvanam
違逆如暴力等,或自爲或使他人為之,或默許之,由輕、中、重度之貪、嗔、癡所起,無邊之苦、無明為其果報,此爲應起之對治心。
vi-tarkāḥ: 違逆,違逆的惡念(是)
hiṁsā-ādayaḥ: 暴力等等
kṛta-: 自爲之
kārita-: 使他人爲之
anu-moditāḥ: 同意,許可
lobha-: 貪
krodha-: 嗔,貪念引起的嗔
moha-: 癡,幻想
pūrvakāḥ: 在(什麽)之後
mṛdu-: 緩慢
madhya-: 中等
adhi-mātrāḥ: 極度,强烈
duḥkha-: 苦痛折磨
a-jñānā-: 無明
an-anta-: 無盡
phalāḥ: (為)果
iti: 此,這個
prati-pakṣha-: 對立,相反
bhāvanam: 培養某種心態、觀念
所謂違逆的惡念,如暴力等等,都背離了夜摩、尼夜摩的守則;它們是由輕度、中度或强度的貪、嗔、癡所引起;不論是自己親自犯下、或者導致他人所犯、或者縱容其發生;它們所引起的果報是無盡的苦痛和無明;這就是應該要培養的反制觀。
II.34 vi-tarkā hiṁsādayaḥ kṛta-kāritānu-moditā lobha-krodha-moha-pūrvakā mṛdu-madhyādhi-mātrā duḥkhājñānānanta-phalā iti prati-pakṣha-bhāvanam
違逆如暴力等,或自爲或使他人為之,或默許之,由輕、中、重度之貪、嗔、癡所起,無邊之苦、無明為其果報,此爲應起之對治心。
vi-tarkāḥ: 違逆,違逆的惡念(是)
hiṁsā-ādayaḥ: 暴力等等
kṛta-: 自爲之
kārita-: 使他人爲之
anu-moditāḥ: 同意,許可
lobha-: 貪
krodha-: 嗔,貪念引起的嗔
moha-: 癡,幻想
pūrvakāḥ: 在(什麽)之後
mṛdu-: 緩慢
madhya-: 中等
adhi-mātrāḥ: 極度,强烈
duḥkha-: 苦痛折磨
a-jñānā-: 無明
an-anta-: 無盡
phalāḥ: (為)果
iti: 此,這個
prati-pakṣha-: 對立,相反
bhāvanam: 培養某種心態、觀念
所謂違逆的惡念,如暴力等等,都背離了夜摩、尼夜摩的守則;它們是由輕度、中度或强度的貪、嗔、癡所引起;不論是自己親自犯下、或者導致他人所犯、或者縱容其發生;它們所引起的果報是無盡的苦痛和無明;這就是應該要培養的反制觀。