
Sign up to save your podcasts
Or
I.29 故內證覺性亦且除障。
tataḥ pratyak-chetanādhigamo'py antarāyābhāvaśh cha
tataḥ : 於是、由此之故
pratyak- : 內在的,往內的
chetana- : 覺性、真心、本性
adhigamaḥ : 實證
api : 亦、而且
antarāya- : 障礙
abhāvaḥ : 不存在、去除
cha : 以及
由於意念於神在當前,證悟到內在覺性,並且排除了一切障礙。
I.29 故內證覺性亦且除障。
tataḥ pratyak-chetanādhigamo'py antarāyābhāvaśh cha
tataḥ : 於是、由此之故
pratyak- : 內在的,往內的
chetana- : 覺性、真心、本性
adhigamaḥ : 實證
api : 亦、而且
antarāya- : 障礙
abhāvaḥ : 不存在、去除
cha : 以及
由於意念於神在當前,證悟到內在覺性,並且排除了一切障礙。