
Sign up to save your podcasts
Or
I.30 疾病、延宕、猶豫、大意、怠惰、沈迷、邪見、不堅、退轉、乃心地之干擾,彼等為障礙。
vyādhi-styāna-saṁśhaya-pramādālasyāvirati-bhrāntidarśhanālabdha-būmikatvānavasthitatvāni chitta-vikṣhepās te'ntarāyāḥ
vyādhi- : 疾病
styāna- : 心念遲滯、延宕
saṁśhaya- : 猶豫
pramāda-: 疏失、大意
ālasya- : 怠惰
a-virati- : 沈迷、放任
bhrānti-darśhana- : 邪見
a-labdha-bhūmikatva- : 不堅定
an-avasthitatvāni : 退轉
chitta-vikṣhepāḥ : 心受干擾、不平靜
te : 它們(是)
antarāyāḥ : 障礙
所謂障礙,是心地所受到之干擾。它們是:疾病、延宕、猶豫、大意、怠惰、沈迷、邪見、不堅、退轉。
I.30 疾病、延宕、猶豫、大意、怠惰、沈迷、邪見、不堅、退轉、乃心地之干擾,彼等為障礙。
vyādhi-styāna-saṁśhaya-pramādālasyāvirati-bhrāntidarśhanālabdha-būmikatvānavasthitatvāni chitta-vikṣhepās te'ntarāyāḥ
vyādhi- : 疾病
styāna- : 心念遲滯、延宕
saṁśhaya- : 猶豫
pramāda-: 疏失、大意
ālasya- : 怠惰
a-virati- : 沈迷、放任
bhrānti-darśhana- : 邪見
a-labdha-bhūmikatva- : 不堅定
an-avasthitatvāni : 退轉
chitta-vikṣhepāḥ : 心受干擾、不平靜
te : 它們(是)
antarāyāḥ : 障礙
所謂障礙,是心地所受到之干擾。它們是:疾病、延宕、猶豫、大意、怠惰、沈迷、邪見、不堅、退轉。