
Sign up to save your podcasts
Or
श्रीमद्भगवद्गीता
अथ प्रथमोद्यायः
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥1.1॥
धर्मक्षेत्रे, कुरुक्षेत्रे, समवोताः, युयुत्सवः ।
मामकाः, पाण्डवाः, च, एव, किम्, अकुर्वत, सञ्जय ॥
सञ्जय ! धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवाः मामकाः पाण्डवाः च किम् अकुर्वत ?
‘हे सञ्जय ! मत्पुत्राः पाण्डुपुत्राश्च युद्धं कर्तुं उत्सुकाः सन्तः धर्मक्षेत्रे कुरुक्षेत्रे सम्मिल्य किम् अकुर्वत ?’ इति धृतराष्ट्रः सञ्जयम् अप्रच्छत् ।
3.7
66 ratings
श्रीमद्भगवद्गीता
अथ प्रथमोद्यायः
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥1.1॥
धर्मक्षेत्रे, कुरुक्षेत्रे, समवोताः, युयुत्सवः ।
मामकाः, पाण्डवाः, च, एव, किम्, अकुर्वत, सञ्जय ॥
सञ्जय ! धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवाः मामकाः पाण्डवाः च किम् अकुर्वत ?
‘हे सञ्जय ! मत्पुत्राः पाण्डुपुत्राश्च युद्धं कर्तुं उत्सुकाः सन्तः धर्मक्षेत्रे कुरुक्षेत्रे सम्मिल्य किम् अकुर्वत ?’ इति धृतराष्ट्रः सञ्जयम् अप्रच्छत् ।
32,121 Listeners
9,759 Listeners