
Sign up to save your podcasts
Or


अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।
अपर्याप्तम्, तत्, अस्माकम्, बलम्, भीष्माभिरक्षीतम्।
पर्याप्तम्, तु, इदम्, एतेषाम्, बलम्, भीमाभिरक्षितम्॥
अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम्। इदं तु एतेषां भीमाभिरक्षितं बलं पर्याप्तम् (अस्ति)।
यद्यपि अस्माकं सैन्यस्य रक्षकः भीष्मः तथापि सैन्यमितम् असमर्थं। पाण्डवानां सैन्यस्य रक्षकः यद्यपि भीमः तथापि तत्सैन्यम् अत्यन्तं समर्थम् इति मम प्रतिभाति।
By Samskrita Bharati3.7
66 ratings
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।
अपर्याप्तम्, तत्, अस्माकम्, बलम्, भीष्माभिरक्षीतम्।
पर्याप्तम्, तु, इदम्, एतेषाम्, बलम्, भीमाभिरक्षितम्॥
अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम्। इदं तु एतेषां भीमाभिरक्षितं बलं पर्याप्तम् (अस्ति)।
यद्यपि अस्माकं सैन्यस्य रक्षकः भीष्मः तथापि सैन्यमितम् असमर्थं। पाण्डवानां सैन्यस्य रक्षकः यद्यपि भीमः तथापि तत्सैन्यम् अत्यन्तं समर्थम् इति मम प्रतिभाति।