Lectures in Sanskrit by Samskrita Bharati Teachers

2013-05-25 Kaveri shikshakabodhaH


Listen Later

https://archive.org/download/prakIrNAdhyAyAH-viShayAH-01/2013-05-25-Kaveri-Shikshakabodha-CKS.mp3

शिक्षकाणां कक्ष्या सम्यक्चालिता। शिक्षकाः किं किं कुर्युः? कैः कानि कानि पुस्तकानि पठनीयानि? शुद्धिपुस्तकस्य भाषापाकपुस्तकस्य च पठनमावश्यकमिति, विश्वासमहोदयस्य पुस्तकपठनेन संस्कृतपदजालं वश्यं भवतीति, तेन भाषाप्रयोगसामर्थ्यं वर्धिष्यतीति च सूचितम्। किञ्च, लिङ्ग, विभक्ति, विशेष्य विशेषण विषयकज्ञानमपि सम्पादनीयमिति नूतनतया लिखितानि संस्कृतकथापुस्तकानि पठितव्यानीति, दृश्य श्रवणमाध्यमेन प्रसारिताः उपन्यासाः श्रोतव्या इति, लेखनमपि संस्कृते कर्तव्यमिति, परिणतशिक्षको भवितुं सर्वविधोपायाः चिन्तनीया इति च सूचितम्।

-Iragavarapu Narasimhacharya

...more
View all episodesView all episodes
Download on the App Store

Lectures in Sanskrit by Samskrita Bharati TeachersBy Samskrita Bharati

  • 5
  • 5
  • 5
  • 5
  • 5

5

2 ratings