73 ...
उत्तराकी स्तुति । पाहि पारायण महायोगिन् देवदेव जगत्पते।। नान्यः त्वदीयं पश्ये यत्र मृत्यु: परस्परम्।।9।। अभिद्रवति मामधश्चोर्द्ध्वमेव शस्त्रपाणयो विभो ।। कामं दहति मां नाथ मा मे गर्भो निपात्यताम्।।।10।। सूत उवाच।। उपधार्य वचस्तस्य भगवान् भक्तवत्सलः।।अकाण्ड मिदं क्रतुम् द्रोणेरस्त्रमबुद्ध्यत। ।11।।तर्ह्येवाSथ मुनिश्रेष्ट पाण्डवा: पञ्च सायकान् ।।आत्मनोSभिमुखान्दीप्तानालक्ष्यास्त्राण्युपाददु:।।12।।व्यसनं वीक्ष्य तत्तेषामनन्यवाषयात्मनाम्।सुदर्शनम् स्वास्त्रेण स्वाहां रक्षां व्यधाद्विभु:।।13।। अन्तस्थ: सर्वभूतानामित्येष योगेश्वरो हरि:।। स्वमाययाSsवृणोद्गर्भँ वैराट्या: कुरूतन्तवे।।।14।।