
Sign up to save your podcasts
Or


आदि शंकराचार्य अष्टकम
विदिताखिलशास्त्रसुधाजलधे
महितोपनिषत कथितार्थनिधे
हृदये कमले विमलं चरणं
भव शंकर देशिक मे शरणं !! १!!
करुणावरुणालय पालय मां
भवसागरदु:ख विदूनहृदम
रचयाखिलदर्शनतत्त्वविदं
भव शंकर देशिक मे शरणं !! २ !!
भवता जनता सुहिता भविता
निजबोधविचारण चारुमते
कलयेश्वरजीवविवेकविदं
भव शंकर देशिक मे शरणं !! ३ !!
भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता
मम वारय मोहमहाजलधिं
भव शंकर देशिक मे शरणं !! ४ !!
सुकृतेsधिकृते बहुधा भवतो
भविता समदर्शनलालसता
अतिदीनमिमं परिपालय मां
भव शंकर देशिक मे शरणं !! ५ !!
जगतीमवितुं कलिताकृतयो
विचरंति महामहसश्छलत:
अहिमांशुरिवात्र विभासि गुरो
भव शंकर देशिक मे शरणं !! ६ !!
गुरुपुंगव पुंगवकेतन ते
समयामयतां नहि कोsपि सुधी:
शरणागतवत्सल तत्त्वनिधे
भव शंकर देशिक मे शरणं !! ७!!
विदिता न मया विधदैककला
न च किंचन कांचनमस्ति गुरो
द्रूतमेव विधेहि कृपां सहजां
भव शंकर देशिक मे शरणं !! ८ !!
!! इति श्रीमत तोटकाचार्य विरचितं श्री शंकर देशिक अष्टकं संपूर्णम !!
By अनिल शेखरआदि शंकराचार्य अष्टकम
विदिताखिलशास्त्रसुधाजलधे
महितोपनिषत कथितार्थनिधे
हृदये कमले विमलं चरणं
भव शंकर देशिक मे शरणं !! १!!
करुणावरुणालय पालय मां
भवसागरदु:ख विदूनहृदम
रचयाखिलदर्शनतत्त्वविदं
भव शंकर देशिक मे शरणं !! २ !!
भवता जनता सुहिता भविता
निजबोधविचारण चारुमते
कलयेश्वरजीवविवेकविदं
भव शंकर देशिक मे शरणं !! ३ !!
भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता
मम वारय मोहमहाजलधिं
भव शंकर देशिक मे शरणं !! ४ !!
सुकृतेsधिकृते बहुधा भवतो
भविता समदर्शनलालसता
अतिदीनमिमं परिपालय मां
भव शंकर देशिक मे शरणं !! ५ !!
जगतीमवितुं कलिताकृतयो
विचरंति महामहसश्छलत:
अहिमांशुरिवात्र विभासि गुरो
भव शंकर देशिक मे शरणं !! ६ !!
गुरुपुंगव पुंगवकेतन ते
समयामयतां नहि कोsपि सुधी:
शरणागतवत्सल तत्त्वनिधे
भव शंकर देशिक मे शरणं !! ७!!
विदिता न मया विधदैककला
न च किंचन कांचनमस्ति गुरो
द्रूतमेव विधेहि कृपां सहजां
भव शंकर देशिक मे शरणं !! ८ !!
!! इति श्रीमत तोटकाचार्य विरचितं श्री शंकर देशिक अष्टकं संपूर्णम !!