
Sign up to save your podcasts
Or
Vinayapiṭaka Khuddasikkhā
♦ Khuddasikkhā-mūlasikkhā
♦ Khuddasikkhā
♦ Ganthārambhakathā
(Ka)
Ādito upasampanna-sikkhitabbaṃ samātikaṃ;
Khuddasikkhaṃ pavakkhāmi, vanditvā ratanattayaṃ.
Tatrāyaṃ mātikā –
(Kha)
Pārājikā ca cattāro, garukā nava cīvaraṃ;
Rajanāni ca patto ca, thālakā ca pavāraṇā.
(Ga)
Kālikā ca paṭiggāho, maṃsesu ca akappiyaṃ; Nissaggiyāni pācitti, samaṇakappa bhūmiyo.
(Gha)
Upajjhācariyavattāni, vaccappassāvaṭhānikaṃ;
Āpucchakaraṇaṃ naggo, nhānakappo avandiyo.
(Ṅa)
Cammaṃ upāhanā ceva, anolokiyamañjanī; Akappiyasayanāni, samānāsanikopi ca.
(Ca)
Asaṃvāsiko ca kammaṃ, micchājīvavivajjanā;
Vattaṃ vikappanā ceva, nissayo kāyabandhanaṃ.
(Cha)
Pathavī ca parikkhāro, bhesajjuggahadūsanaṃ; Vassūpanāyikā cevāvebhaṅgiyaṃ pakiṇṇakaṃ.
(Ja)
Desanā chandadānādi, uposathappavāraṇā;
Saṃvaro suddhi santoso, caturakkhā vipassanāti.
1. Pārājikaniddeso
♦ Pārājikā ca cattāroti –
1.
Maggattaye anikkhittasikkho santhatasanthate; Allokāse nimittaṃ saṃ, tilamattampi santhataṃ.
2.
Asanthatamupādiṇṇaṃ, pavesanto cutotha vā; Pavesanaṭṭhituddhārapaviṭṭhakkhaṇasādako.
3.
Ādiyeyya hareyyāvahareyya iriyāpathaṃ; Kopeyya ṭhānā cāveyya, saṅketaṃ vītināmaye.
4.
Adinnaṃ theyyacittena, bhave pārājikotha vā;
Theyyābalakusacchannaparikappāvahārako; Bhaṇḍakālagghadesehi, paribhogettha nicchayo.
5.
Manussaviggahaṃ cicca, jīvitā vā viyojaye; Satthahārakaṃ vāssa maraṇacetano upanikkhipe.
6.
Gāheyya maraṇūpāyaṃ, vadeyya maraṇe guṇaṃ; Cuto payogā sāhatthinissaggāṇattithāvarā.
7.
Iddhivijjāmayā kālavatthāvudhiriyāpathā; Kriyāviseso okāso, cha āṇattiniyāmakā.
8.
Jhānādibheda nosantamattanattupanāyikaṃ; Katvā koṭṭhāsamekekaṃ, paccuppannabhavassitaṃ.
9.
Aññāpadesarahitaṃ, dīpentonadhimāniko; Kāyena vācā viññatti-pathe ñāte cuto bhave.
10.
Pārājikete cattāro, asaṃvāsā yathā pure; Abhabbā bhikkhubhāvāya, sīsacchinnova jīvituṃ.
11.
Pariyāyo ca āṇatti, tatiye dutiye pana; Āṇattiyeva sesesu, dvayametaṃ na labbhati.
12.
Sevetukāmatācittaṃ, magge maggappavesanaṃ; Imaṃ methunadhammassa, āhu aṅgadvayaṃ budhā.
13.
Manussasaṃ tathāsaññī, theyyacittañca vatthuno; Garutā avahāro ca, adinnādānahetuyo.
14.
Pāṇo mānussako pāṇa-saññitā ghātacetanā; Payogo tena maraṇaṃ, pañcete vadhahetuyo.
15.
Asantatā attani pāpamicchatā-
Yārocanā tassa manussajātitā;
Nāññāpadeso ca tadeva jānanaṃ, Pañcettha aṅgāni asantadīpane.
16.
Asādhāraṇā cattāro, bhikkhunīnamabhabbakā; Ekādasa ca vibbhantā, bhikkhunī mudupiṭṭhiko.
17.
Lambī mukhena gaṇhanto, aṅgajātaṃ parassa ca; Tatthevābhinisīdanto, cattāro anulomikā.
18.
Magge maggappavesanā, methunassa idhāgatā; Cattāroti catubbīsa, samodhānā parājikāti.
Read full Pali text: https://www.digitalpalireader.online/_dprhtml/index.html?loc=v.17.0.1.x.x.x.t
Vinayapiṭaka Khuddasikkhā
♦ Khuddasikkhā-mūlasikkhā
♦ Khuddasikkhā
♦ Ganthārambhakathā
(Ka)
Ādito upasampanna-sikkhitabbaṃ samātikaṃ;
Khuddasikkhaṃ pavakkhāmi, vanditvā ratanattayaṃ.
Tatrāyaṃ mātikā –
(Kha)
Pārājikā ca cattāro, garukā nava cīvaraṃ;
Rajanāni ca patto ca, thālakā ca pavāraṇā.
(Ga)
Kālikā ca paṭiggāho, maṃsesu ca akappiyaṃ; Nissaggiyāni pācitti, samaṇakappa bhūmiyo.
(Gha)
Upajjhācariyavattāni, vaccappassāvaṭhānikaṃ;
Āpucchakaraṇaṃ naggo, nhānakappo avandiyo.
(Ṅa)
Cammaṃ upāhanā ceva, anolokiyamañjanī; Akappiyasayanāni, samānāsanikopi ca.
(Ca)
Asaṃvāsiko ca kammaṃ, micchājīvavivajjanā;
Vattaṃ vikappanā ceva, nissayo kāyabandhanaṃ.
(Cha)
Pathavī ca parikkhāro, bhesajjuggahadūsanaṃ; Vassūpanāyikā cevāvebhaṅgiyaṃ pakiṇṇakaṃ.
(Ja)
Desanā chandadānādi, uposathappavāraṇā;
Saṃvaro suddhi santoso, caturakkhā vipassanāti.
1. Pārājikaniddeso
♦ Pārājikā ca cattāroti –
1.
Maggattaye anikkhittasikkho santhatasanthate; Allokāse nimittaṃ saṃ, tilamattampi santhataṃ.
2.
Asanthatamupādiṇṇaṃ, pavesanto cutotha vā; Pavesanaṭṭhituddhārapaviṭṭhakkhaṇasādako.
3.
Ādiyeyya hareyyāvahareyya iriyāpathaṃ; Kopeyya ṭhānā cāveyya, saṅketaṃ vītināmaye.
4.
Adinnaṃ theyyacittena, bhave pārājikotha vā;
Theyyābalakusacchannaparikappāvahārako; Bhaṇḍakālagghadesehi, paribhogettha nicchayo.
5.
Manussaviggahaṃ cicca, jīvitā vā viyojaye; Satthahārakaṃ vāssa maraṇacetano upanikkhipe.
6.
Gāheyya maraṇūpāyaṃ, vadeyya maraṇe guṇaṃ; Cuto payogā sāhatthinissaggāṇattithāvarā.
7.
Iddhivijjāmayā kālavatthāvudhiriyāpathā; Kriyāviseso okāso, cha āṇattiniyāmakā.
8.
Jhānādibheda nosantamattanattupanāyikaṃ; Katvā koṭṭhāsamekekaṃ, paccuppannabhavassitaṃ.
9.
Aññāpadesarahitaṃ, dīpentonadhimāniko; Kāyena vācā viññatti-pathe ñāte cuto bhave.
10.
Pārājikete cattāro, asaṃvāsā yathā pure; Abhabbā bhikkhubhāvāya, sīsacchinnova jīvituṃ.
11.
Pariyāyo ca āṇatti, tatiye dutiye pana; Āṇattiyeva sesesu, dvayametaṃ na labbhati.
12.
Sevetukāmatācittaṃ, magge maggappavesanaṃ; Imaṃ methunadhammassa, āhu aṅgadvayaṃ budhā.
13.
Manussasaṃ tathāsaññī, theyyacittañca vatthuno; Garutā avahāro ca, adinnādānahetuyo.
14.
Pāṇo mānussako pāṇa-saññitā ghātacetanā; Payogo tena maraṇaṃ, pañcete vadhahetuyo.
15.
Asantatā attani pāpamicchatā-
Yārocanā tassa manussajātitā;
Nāññāpadeso ca tadeva jānanaṃ, Pañcettha aṅgāni asantadīpane.
16.
Asādhāraṇā cattāro, bhikkhunīnamabhabbakā; Ekādasa ca vibbhantā, bhikkhunī mudupiṭṭhiko.
17.
Lambī mukhena gaṇhanto, aṅgajātaṃ parassa ca; Tatthevābhinisīdanto, cattāro anulomikā.
18.
Magge maggappavesanā, methunassa idhāgatā; Cattāroti catubbīsa, samodhānā parājikāti.
Read full Pali text: https://www.digitalpalireader.online/_dprhtml/index.html?loc=v.17.0.1.x.x.x.t
758 Listeners