PADTVn

Bài 02: Vinaya - Luật Tập Yếu (Tụng đọc tiếng Palī, từ đầu đến câu kệ thứ 18)


Listen Later

Vinayapiṭaka Khuddasikkhā

Khuddasikkhā-mūlasikkhā

♦  Khuddasikkhā

Ganthārambhakathā

(Ka)

Ādito upasampanna-sikkhitabbaṃ samātikaṃ;

Khuddasikkhaṃ pavakkhāmi, vanditvā ratanattayaṃ.

Tatrāyaṃ mātikā

(Kha)

Pārājikā ca cattāro, garukā nava cīvaraṃ;

Rajanāni ca patto ca, thālakā ca pavāraṇā.

(Ga)

Kālikā ca paṭiggāho, maṃsesu ca akappiyaṃ; Nissaggiyāni pācitti, samaṇakappa bhūmiyo.

(Gha)

Upajjhācariyavattāni, vaccappassāvaṭhānikaṃ;

Āpucchakaraṇaṃ naggo, nhānakappo avandiyo.

(Ṅa)

Cammaṃ upāhanā ceva, anolokiyamañjanī; Akappiyasayanāni, samānāsanikopi ca.

(Ca)

Asaṃvāsiko ca kammaṃ, micchājīvavivajjanā;

Vattaṃ vikappanā ceva, nissayo kāyabandhanaṃ.

(Cha)

Pathavī ca parikkhāro, bhesajjuggahadūsanaṃ; Vassūpanāyikā cevāvebhaṅgiyaṃ pakiṇṇakaṃ.

(Ja)

Desanā chandadānādi, uposathappavāraṇā;

Saṃvaro suddhi santoso, caturakkhā vipassanāti.

1. Pārājikaniddeso

♦ Pārājikā ca cattāroti –

1.

Maggattaye anikkhittasikkho santhatasanthate; Allokāse nimittaṃ saṃ, tilamattampi santhataṃ.

2.

Asanthatamupādiṇṇaṃ, pavesanto cutotha vā; Pavesanaṭṭhituddhārapaviṭṭhakkhaṇasādako.

3.

Ādiyeyya hareyyāvahareyya iriyāpathaṃ; Kopeyya ṭhānā cāveyya, saṅketaṃ vītināmaye.

4.

Adinnaṃ theyyacittena, bhave pārājikotha vā;

Theyyābalakusacchannaparikappāvahārako; Bhaṇḍakālagghadesehi, paribhogettha nicchayo.

5.

Manussaviggahaṃ cicca, jīvitā vā viyojaye; Satthahārakaṃ vāssa maraṇacetano upanikkhipe.

6.

Gāheyya maraṇūpāyaṃ, vadeyya maraṇe guṇaṃ; Cuto payogā sāhatthinissaggāṇattithāvarā.

7.

Iddhivijjāmayā kālavatthāvudhiriyāpathā; Kriyāviseso okāso, cha āṇattiniyāmakā.

8.

Jhānādibheda nosantamattanattupanāyikaṃ; Katvā koṭṭhāsamekekaṃ, paccuppannabhavassitaṃ.

9.

Aññāpadesarahitaṃ, dīpentonadhimāniko; Kāyena vācā viññatti-pathe ñāte cuto bhave.

10.

Pārājikete cattāro, asaṃvāsā yathā pure; Abhabbā bhikkhubhāvāya, sīsacchinnova jīvituṃ.

11.

Pariyāyo ca āṇatti, tatiye dutiye pana; Āṇattiyeva sesesu, dvayametaṃ na labbhati.

12.

Sevetukāmatācittaṃ, magge maggappavesanaṃ; Imaṃ methunadhammassa, āhu aṅgadvayaṃ budhā.

13.

Manussasaṃ tathāsaññī, theyyacittañca vatthuno; Garutā avahāro ca, adinnādānahetuyo.

14.

Pāṇo mānussako pāṇa-saññitā ghātacetanā; Payogo tena maraṇaṃ, pañcete vadhahetuyo.

15.

Asantatā attani pāpamicchatā-

Yārocanā tassa manussajātitā;

Nāññāpadeso ca tadeva jānanaṃ, Pañcettha aṅgāni asantadīpane.

16.

Asādhāraṇā cattāro, bhikkhunīnamabhabbakā; Ekādasa ca vibbhantā, bhikkhunī mudupiṭṭhiko.

17.

Lambī mukhena gaṇhanto, aṅgajātaṃ parassa ca; Tatthevābhinisīdanto, cattāro anulomikā.

18.

Magge maggappavesanā, methunassa idhāgatā; Cattāroti catubbīsa, samodhānā parājikāti.


Read full Pali text: https://www.digitalpalireader.online/_dprhtml/index.html?loc=v.17.0.1.x.x.x.t

...more
View all episodesView all episodes
Download on the App Store

PADTVnBy PA AUK DHAMMA TALK VN


More shows like PADTVn

View all
The Ted and Austin Broer Show - MP3 Edition by healthmasters.com

The Ted and Austin Broer Show - MP3 Edition

758 Listeners