佛曲花園

誠心誦持〈大悲咒〉福德果報不可思議


Listen Later


誠心誦持〈大悲咒〉的福德果報不可思議。能讓眾生得安樂,深入佛法智慧 培養慈悲心 提升身心靈境界


安度險境 成就善根 滿願滅罪 自度度人護國安家

增長善法諸功德,成就諸善根,遠離諸怖畏,滿足一切諸希求。

大悲咒全名「千手千眼觀世音菩薩廣大圓滿無礙大悲心陀羅尼經大悲神咒」, 是觀世音菩薩大慈悲心、無上菩提心、濟世渡人、開悟無上正等正覺真言。

句句大願,願願著力。菩薩以無比的法力與願力,加持灌頂,使修持眾生眼耳鼻舌身意皆得清淨自在,而無生老病死苦,悉成就無上正等正覺,

誦持大悲咒是與菩薩最有緣的人,大悲咒是觀世音菩薩成道的關鍵,大悲咒是觀世音菩薩的一切願力與法力之總持。

經文說:「誦持此陀羅尼者,口中所出言音,若善、若惡,一切天魔、外道、天龍、鬼神聞者,皆是清淨法音,皆於其人起恭敬心,尊重如佛。」

真言共八十四句:

namo ratna – trayaya

南無(喝)囉怛那 哆囉夜耶

namo arya

南無 阿唎耶

valokite - svaraya

婆盧羯帝 爍缽囉耶

bodhisattvaya

菩提薩埵婆耶

mahasattvaya

摩訶薩埵婆耶

mahakarunikaya

摩訶迦盧尼迦耶

om


sarva raviye

薩皤 囉罰曳

sudhanadasya

數怛 那怛寫

namas krtva imam arya

南無悉 吉栗埵 伊蒙 阿唎耶

valokite - svara ramdhava

婆盧吉帝 室佛囉楞馱婆

namo narakindi

南無 那囉謹墀

hrih mahavat - svame

醯唎 摩訶皤哆 沙咩

sarva arthato subham

薩婆 阿他豆 輸朋

ajeyam

阿逝孕

sarva sat namo vasat namo vaka

薩婆 薩哆 那摩 婆薩哆那摩 婆伽

mavitato

摩罰特豆

tadyatha

怛姪他

om avaloki

唵 阿婆盧醯

lokate

盧迦帝

krate

迦羅帝

e hrih

夷 醯唎

mahabodhisattva

摩訶菩提薩埵

sarva sarva

薩婆 薩婆

mala mala

摩囉 摩囉

mahima hrdayam

摩醯摩 醯唎馱孕

kuru kuru karmam

俱盧 俱盧 羯蒙

dhuru dhuru vijayate

度盧 度盧 罰闍耶帝

maha vijayate

摩訶 罰闍耶帝

dhara dhara

陀囉 陀囉

Dhrni

地唎尼

svaraya

室佛囉耶

cala cala

遮囉 遮囉

mama vimala

麼麼 罰摩囉

muktele

穆帝隸

ehi ehi

伊醯 伊醯

sina sina

室那 室那

arsam prasali

阿囉參 佛囉舍利

visa visam

罰沙 罰參

prasaya

佛囉舍耶

hulu hulu mara

呼盧 呼盧 摩囉

hulu hulu hrih

呼盧 呼盧 醯利

sara sara

娑囉 娑囉

siri siri

悉唎 悉唎

suru suru

蘇嚧 蘇嚧

bodhiya bodhiya

菩提夜 菩提夜

bodhaya bodhaya

菩馱夜 菩馱夜

maitreya

彌帝唎夜

narakindi

那囉謹墀

dhrsnina

地利瑟尼那

vayamana

婆夜摩那

svaha

娑婆訶

siddhaya

悉陀夜

svaha

娑婆訶

mahasiddhaya

摩訶悉陀夜

svaha

娑婆訶

siddhayoge

悉陀喻藝

svaraya

室皤囉夜

svaha

娑婆訶

narakindi

那囉謹墀

svaha

娑婆訶

maranara

摩囉那囉

svaha

娑婆訶

sira simha mukhaya

悉囉 僧阿 穆佉耶

svaha

娑婆訶

sarva maha asiddhaya

娑婆 摩訶 阿悉陀夜

svaha

娑婆訶

cakra asiddhaya

者吉囉 阿悉陀夜

svaha

娑婆訶

padma kasiddhaya

波陀摩 羯悉陀夜

svaha

娑婆訶

narakindi vagalaya

那囉謹墀 皤伽囉耶

svaha

娑婆訶

mavari sankharaya

摩婆利 勝羯囉夜

svaha

娑婆訶

namo ratna - trayaya

南無 囉怛那 哆囉夜耶

mano arya

南無 阿利耶

valokite

婆羅吉帝

svaraya

爍皤囉夜

svaha

娑婆訶

om sidhyantu

唵 悉殿都

mantra

漫多囉

padaya

跋陀耶

svaha

娑婆訶


〈大悲咒〉的宣說因緣

依據《大悲心陀羅尼經》記載:「釋迦牟尼佛正要廣說陀羅尼法門時,突然十方大地震動,三千大千世界皆作金色,是因為觀世音菩薩密放神通之故。但因為大眾皆疑惑,總持王菩薩見到這種稀有的情況,便起立合掌問釋迦牟尼佛:『如此神通的相貌,是誰所放?』而釋迦牟尼佛回答說:『現場的大會裡,有一名菩薩,名曰觀世音自在,從無量劫以來,成就了大慈大悲,擅能修習無量陀羅尼門,為了使眾生安樂,所以釋放神通威力。』釋迦牟尼佛話說完,觀世音菩薩從座而起,向釋迦牟尼佛合掌說:『我有大悲心陀羅尼咒,現在想要說,為了使所有的眾生得到安樂、除一切病苦、得壽命、得富饒、得除一切所有的惡罪、遠離一切的魔障礙困難、成就清淨的功德、能成就一切所有的善根、遠離一切的恐懼害怕、速能滿足一切所希望所求的,希望世尊能夠慈悲的允許我向大眾宣說。』釋迦牟尼佛聽見觀世音菩薩的請求,釋迦牟尼佛就說:『善男子,你是如此廣大的慈悲要向大眾宣說大悲咒,現在正是時候,我隨喜你的功德,十方諸佛也隨喜讚嘆你的功德。』


#大悲咒, #Maha Karuṇa Dharani, #觀世音菩薩

--
Hosting provided by SoundOn

...more
View all episodesView all episodes
Download on the App Store

佛曲花園By 紫微使者