Hinduism History Practices Mantras

Lakshmi Astothra

07.24.2023 - By Venkata RamananPlay

Download our free app to listen on your phone

Download on the App StoreGet it on Google Play

dēvyuvācha

dēvadēva! mahādēva! trikālajña! mahēśvara!

karuṇākara dēvēśa! bhaktānugrahakāraka! ॥

aṣṭōttara śataṃ lakṣmyāḥ śrōtumichChāmi tattvataḥ ॥

īśvara uvācha

dēvi! sādhu mahābhāgē mahābhāgya pradāyakam ।

sarvaiśvaryakaraṃ puṇyaṃ sarvapāpa praṇāśanam ॥

sarvadāridrya śamanaṃ śravaṇādbhukti muktidam ।

rājavaśyakaraṃ divyaṃ guhyād-guhyataraṃ param ॥

durlabhaṃ sarvadēvānāṃ chatuṣṣaṣṭi kaḻāspadam ।

padmādīnāṃ varāntānāṃ nidhīnāṃ nityadāyakam ॥

samasta dēva saṃsēvyaṃ aṇimādyaṣṭa siddhidam ।

kimatra bahunōktēna dēvī pratyakṣadāyakam ॥

tava prītyādya vakṣyāmi samāhitamanāśśṛṇu ।

aṣṭōttara śatasyāsya mahālakṣmistu dēvatā ॥

klīṃ bīja padamityuktaṃ śaktistu bhuvanēśvarī ।

aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ ॥

dhyānaṃ

vandē padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāṃ

hastābhyāmabhayapradāṃ maṇigaṇaiḥ nānāvidhaiḥ bhūṣitām ।

bhaktābhīṣṭa phalapradāṃ harihara brahmādhibhissēvitāṃ

pārśvē paṅkaja śaṅkhapadma nidhibhiḥ yuktāṃ sadā śaktibhiḥ ॥

sarasija nayanē sarōjahastē dhavaḻa tarāṃśuka gandhamālya śōbhē ।

bhagavati harivallabhē manōjñē tribhuvana bhūtikari prasīdamahyam ॥

ōṃ

prakṛtiṃ vikṛtiṃ vidyāṃ sarvabhūta-hitapradām ।

śraddhāṃ vibhūtiṃ surabhiṃ namāmi paramātmikām ॥ 1 ॥

vāchaṃ padmālayāṃ padmāṃ śuchiṃ svāhāṃ svadhāṃ sudhām ।

dhanyāṃ hiraṇyayīṃ lakṣmīṃ nityapuṣṭāṃ vibhāvarīm ॥ 2 ॥

aditiṃ cha ditiṃ dīptāṃ vasudhāṃ vasudhāriṇīm ।

namāmi kamalāṃ kāntāṃ kāmyāṃ kṣīrōdasambhavām ॥ 3 ॥

anugrahapradāṃ buddhi-managhāṃ harivallabhām ।

aśōkā-mamṛtāṃ dīptāṃ lōkaśōkavināśinīm ॥ 4 ॥

namāmi dharmanilayāṃ karuṇāṃ lōkamātaram ।

padmapriyāṃ padmahastāṃ padmākṣīṃ padmasundarīm ॥ 5 ॥

padmōdbhavāṃ padmamukhīṃ padmanābhapriyāṃ ramām ।

padmamālādharāṃ dēvīṃ padminīṃ padmagandhinīm ॥ 6 ॥

puṇyagandhāṃ suprasannāṃ prasādābhimukhīṃ prabhām ।

namāmi chandravadanāṃ chandrāṃ chandrasahōdarīm ॥ 7 ॥

chaturbhujāṃ chandrarūpā-mindirā-minduśītalām ।

āhlāda jananīṃ puṣṭiṃ śivāṃ śivakarīṃ satīm ॥ 8 ॥

vimalāṃ viśvajananīṃ tuṣṭiṃ dāridryanāśinīm ।

prītipuṣkariṇīṃ śāntāṃ śuklamālyāmbarāṃ śriyam ॥ 9 ॥

bhāskarīṃ bilvanilayāṃ varārōhāṃ yaśasvinīm ।

vasundharā mudārāṅgāṃ hariṇīṃ hēmamālinīm ॥ 10 ॥

dhanadhānyakarīṃ siddhiṃ sadāsaumyāṃ śubhapradām ।

nṛpavēśmagatāṃ nandāṃ varalakṣmīṃ vasupradām ॥ 11 ॥

śubhāṃ hiraṇyaprākārāṃ samudratanayāṃ jayām ।

namāmi maṅgaḻāṃ dēvīṃ viṣṇuvakṣaḥsthalasthitām ॥ 12 ॥

viṣṇupatnīṃ, prasannākṣīṃ nārāyaṇasamāśritām ।

dāridryadhvaṃsinīṃ dēvīṃ sarvōpadravavāriṇīm ॥ 13 ॥

navadurgāṃ mahākāḻīṃ brahmaviṣṇuśivātmikām ।

trikālajñānasampannāṃ namāmi bhuvanēśvarīm ॥ 14 ॥

lakṣmīṃ kṣīrasamudrarāja tanayāṃ śrīraṅgadhāmēśvarīm ।

dāsībhūta samastadēva vanitāṃ lōkaika dīpāṅkurām ॥

śrīmanmanda kaṭākṣa labdha vibhavad-brahmēndra gaṅgādharām ।

tvāṃ trailōkya kuṭumbinīṃ sarasijāṃ vandē mukundapriyām ॥ 15 ॥

mātarnamāmi! kamalē! kamalāyatākṣi!

śrī viṣṇu hṛt-kamalavāsini! viśvamātaḥ!

kṣīrōdajē kamala kōmala garbhagauri!

lakṣmī! prasīda satataṃ samatāṃ śaraṇyē ॥ 16 ॥

trikālaṃ yō japēt vidvān ṣaṇmāsaṃ vijitēndriyaḥ ।

dāridrya dhvaṃsanaṃ kṛtvā sarvamāpnōt-yayatnataḥ ।

dēvīnāma sahasrēṣu puṇyamaṣṭōttaraṃ śatam ।

yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 17 ॥

bhṛguvārē śataṃ dhīmān paṭhēt vatsaramātrakam ।

aṣṭaiśvarya mavāpnōti kubēra iva bhūtalē ॥

dāridrya mōchanaṃ nāma stōtramambāparaṃ śatam ।

yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 18 ॥

bhuktvātu vipulān bhōgān antē sāyujyamāpnuyāt ।

prātaḥkālē paṭhēnnityaṃ sarva duḥkhōpa śāntayē ।

paṭhantu chintayēddēvīṃ sarvābharaṇa bhūṣitām ॥ 19 ॥

iti śrī lakṣmyaṣṭōttaraśatanāmastōtraṃ sampūrṇaṃ

---

Send in a voice message: https://podcasters.spotify.com/pod/show/ramanispodcast/message

More episodes from Hinduism History Practices Mantras