Hinduism History Practices Mantras

Learn Soundaryalahari Slokas Chanting Text Audio

07.02.2023 - By Venkata RamananPlay

Download our free app to listen on your phone

Download on the App StoreGet it on Google Play

Soundaryalahari.

śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ

na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi.

atastvāmāmārādhyāṃ hariharaviriñchādibhirapi

praṇantuṃ stōtuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1 ॥

tanīyāṃsaṃ pāṃsuṃ tava charaṇapaṅkēruhabhavaṃ

viriñchissañchinvan virachayati lōkānavikalam.

vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ

harassaṅkṣudyainaṃ bhajati bhasitōddhūlanavidhim ॥ 2 .

avidyānāmanta-stimira-mihiradvīpanagarī

jaḍānāṃ chaitanya-stabaka-makaranda-srutijharī.

daridrāṇāṃ chintāmaṇiguṇanikā janmajaladhau

nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3 ॥

tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇaḥ

tvamēkā naivāsi prakaṭitavarābhītyabhinayā.

bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ

śaraṇyē lōkānāṃ tava hi charaṇāvēva nipuṇau ॥ 4 ॥

haristvāmārādhya praṇatajanasaubhāgyajananīṃ

purā nārī bhūtvā puraripumapi kṣōbhamanayat.

smarō'pi tvāṃ natvā ratinayanalēhyēna vapuṣā

munīnāmapyantaḥ prabhavati hi mōhāya mahatām ॥ 5 ॥

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañcha viśikhāḥ

vasantaḥ sāmantō malayamarudāyōdhanarathaḥ.

tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpām

apāṅgāttē labdhvā jagadida-manaṅgō vijayatē ॥ 6 ॥

kvaṇatkāñchīdāmā karikalabhakumbhastananātā

parikṣīṇā madhyē pariṇataśarachchandravadanā.

dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ

purastādāstāṃ naḥ puramathiturāhōpuruṣikā ॥ 7 ॥

sudhāsindhōrmadhyē suraviṭapivāṭīparivṛtē

maṇidvīpē nīpōpavanavati chintāmaṇigṛhē.

śivākārē mañchē paramaśivaparyaṅkanilayāṃ

bhajanti tvāṃ dhanyāḥ katichana chidānandalaharīm ॥ 8 ॥

mahīṃ mūlādhārē kamapi maṇipūrē hutavahaṃ

sthitaṃ svādhiṣṭhānē hṛdi marutamākāśamupari.

manō'pi bhrūmadhyē sakalamapi bhitvā kulapathaṃ

sahasrārē padmē saha rahasi patyā viharasē ॥ 9 ॥

sudhādhārāsāraiścharaṇayugalāntarvigalitaiḥ

prapañchaṃ siñchantī punarapi rasāmnāyamahasaḥ.

avāpya svāṃ bhūmiṃ bhujaganibhamadhyusṭavalayaṃ

svamātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi ॥ 10 ॥

chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhirapi

prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ.

chatuśchatvāriṃśadvasudalakālāśratrivalaya-

trirēkhābhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ ॥ 11 ॥

tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayituṃ

kavīndrāḥ kalpantē kathamapi viriñchiprabhṛtayaḥ.

yadālōkatsukyādamaralalanā yānti manasā

tapōbhirduṣprāpāmapi giriśasāyujyapadavim ॥ 12 ॥

naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ

tavāpāṅgālōkē patitamanudhāvanti śataśaḥ.

galadvēṇībandhāḥ kuchakalaśavisrastasichayā

haṭhāt truṭyatkāñchyō vigalitadukūlā yuvatayaḥ ॥ 13 ॥

kṣitau ṣaṭpañchāśad dvisamadhikapañchāśadudakē

hutāśē dvāṣaṣṭiśchaturadhikapañchāśadanilē.

divi dviṣṣaṭtriṃśanmanasi cha chatuṣṣaṣṭiriti yē

mayūkhāstēṣāmapyupari tava pādāmbujayugam ॥ 14 ॥

You may use this link to get the Text in Devanagari , Regional languages of India and English.

https://vignanam.org/english/soundarya-lahari.html

---

Send in a voice message: https://podcasters.spotify.com/pod/show/ramanispodcast/message

More episodes from Hinduism History Practices Mantras