Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
March 21, 2016Mahishasuramardini-18-19Playhttps://archive.org/download/mahiShAsuramardinI/Mahishasuramardini-18-19.mp3पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवेअयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवेजय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १८ ॥कनकलसत्कल-सिन्धुजलैरनुसिञ्चिनुते गुण-रङ्गभुवम्भजति स किं न शचीकुच-कुम्भ-तटी-परिरम्भ-सुखानुभवम् ।तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १९ ॥...moreShareView all episodesBy Samskrita Bharati533 ratingsMarch 21, 2016Mahishasuramardini-18-19Playhttps://archive.org/download/mahiShAsuramardinI/Mahishasuramardini-18-19.mp3पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवेअयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवेजय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १८ ॥कनकलसत्कल-सिन्धुजलैरनुसिञ्चिनुते गुण-रङ्गभुवम्भजति स किं न शचीकुच-कुम्भ-तटी-परिरम्भ-सुखानुभवम् ।तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १९ ॥...more
https://archive.org/download/mahiShAsuramardinI/Mahishasuramardini-18-19.mp3पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवेअयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवेजय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १८ ॥कनकलसत्कल-सिन्धुजलैरनुसिञ्चिनुते गुण-रङ्गभुवम्भजति स किं न शचीकुच-कुम्भ-तटी-परिरम्भ-सुखानुभवम् ।तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १९ ॥
March 21, 2016Mahishasuramardini-18-19Playhttps://archive.org/download/mahiShAsuramardinI/Mahishasuramardini-18-19.mp3पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवेअयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवेजय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १८ ॥कनकलसत्कल-सिन्धुजलैरनुसिञ्चिनुते गुण-रङ्गभुवम्भजति स किं न शचीकुच-कुम्भ-तटी-परिरम्भ-सुखानुभवम् ।तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १९ ॥...more
https://archive.org/download/mahiShAsuramardinI/Mahishasuramardini-18-19.mp3पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवेअयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवेजय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १८ ॥कनकलसत्कल-सिन्धुजलैरनुसिञ्चिनुते गुण-रङ्गभुवम्भजति स किं न शचीकुच-कुम्भ-तटी-परिरम्भ-सुखानुभवम् ।तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥ १९ ॥