तस्य सप्तधा प्रान्तभूमिः प्रज्ञा।।2.27।।
tasya saptadhaa prantabhoomih prajna
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः।।2.28।।
yogangganushthanad ashuddhikshaye jnanadiptira
vivekakhyate
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि।।2.29।।
yamaniyamasanapranayamapratyaharadharanadhy
anasamadhayo-a-shtava anggani
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः।।2.30।।
ahinsasatyasteyabrahmacharyaparigraha yamah
जातिदेशकालसमयानवच्छिन्ना सार्वभौमा महाव्रतम्।।2.31।।
jatideshakalasamayanavachchhinnah
sarvabhauma mahavratam
शौचसंतोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः।।2.32।।
shauchasantoshatapahsvadhyayeshvara-
pranidhanani niyamah
वितर्कबाधने प्रतिपक्षभावनम्।।2.33।।
vitarkabadhane pratipakshabhavanam
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्।।2.34।।
vitarkaa hinsadayah kritakaritanumodita
lobhakrodhamohapoorvaka
mridumadhyadhimatra duhkhajnananantafala iti
pratipakshabhavanam
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः।।2.35।।
ahimsapratishthayam tatsannidhau vairatyagah
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्।।2.36।।
satyapratishthayam kriyafalashrayatvam
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्।।2.37।।
asteyapratishthayam sarvaratnopasthanam
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः।।2.38।।
brahmacharyapratishthayam viryalabhah
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः।।2.39।।
aparigrahasthairye janmakathantasanbodhah