ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्।।2.14।।
te hladaparitapafalah punyapunyahetutvat
परिणाम तापसंस्कार दुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः।।2.15।।
parinamatapasanskaraduhkhairgunnavritti -virodhaccha duhkham eva sarvan vivekinah
हेयं दुःखमनागतम्।।2.16।।
heyan duhkham anagatam
द्रष्टृदृश्ययोः संयोगो हेयहेतुः।।2.17।।
drashtridrishyayoh sanyogo heyahetuh
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्।।2.18।।
prakashakriyasthitishilan bhootendriyatmakan
bhogapavargarthan drishyam
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि।।2.19।।
visheshavisheshalinggamatralinggani
gunnaparvani
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः।।2.20।।
drashta drishimatrah shuddhopi pratyayanupashyah
तदर्थ एव दृश्यस्याऽऽत्मा।।2.21।।
tadarth eva drishyasyatma
कृतार्थं प्रतिनष्टमप्यनष्टं तदन्यसाधारणत्वात्।।2.22।।
kritarthan prati nashtam apyanashtan
tadanyasadharannatvat
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः।।2.23।।
svasvamishaktyoh svaroopopalabdhihetuh sanyogah
तस्य हेतुरविद्या।।2.24।।
tasya heturavidya
तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम्।।2.25।।
tadabhavat sanyogabhavo hanan taddrisheh kaivalyam
विवेकख्यातिरविप्लवा हानोपायः।।2.26।।
vivekakhyatiraviplava hanopayah