Mukesh Kumar Soni

PATANJAL YOGSUTRA(40-55)


Listen Later

शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः।।2.40।।
shauchat svanggajugupsa parairasansargah
सत्त्वशुद्धिसौमनस्यैकग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च।।2.41।।
sattvashuddhisaumanasyaikagryendriyajayatmadars
hanayojnatvani cha
संतोषादनुत्तमः सुखलाभः।।2.42।।
santoshad anuttamah sukhalabhah
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः।।2.43।।
kayendriyasiddhirashuddhikshayat tapasah
स्वाध्यायादिष्टदेवतासंप्रयोगः।।2.44।।
svadhyayad ishtadevatasanprayogah
समाधिसिद्धिरीश्वरप्रणिधानात्।।2.45।।
samadhisiddhirishvarapranidhanat
स्थिरसुखमासनम्।।2.46।।
sthirasukham aasanam
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्।।2.47।।
prayatnashaithilyanantasamapattibhyam
ततो द्वंद्वानभिघातः।।2.48।।
tato dvandvanabhighatah
तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः।।2.49।।
tasmin sati shvasaprashvasayorgativichchhedah 
pranayamah
बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्यामि परिदृष्टो दीर्घसूक्ष्मः।।2.50।।
bahyabhyantarastambhavrittih 
deshakalasankhyabhih paridrishto dirghasookshmah
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः।।2.51।।
bahyabhyantaravishayakshepi chaturthah
ततः क्षीयते प्रकाशावरणम्।।2.52।।
tatah khiyte prakashavarnam
धारणासु च योग्यता मनसः।।2.53।।
dharanasu ch yojnata manasah
स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः।।2.54।।
svasvavishayasanprayoge chittasy svaroopanukar 
ivendriyanan pratyaharah
ततः परमावश्यतेन्द्रियाणाम्।।2.55।।
tatah parmavasytendriyanam
...more
View all episodesView all episodes
Download on the App Store

Mukesh Kumar SoniBy Mukesh Kumar Soni