Psychology of the Yoga Sutras

13 – Sadhana Pada Verses 19 – 29 | Eradication of Our Fundamental Spiritual Ignorance – Duhkha Chaturvyuha (ctd.)

02.15.2021 - By Vedanta Society, San FranciscoPlay

Download our free app to listen on your phone

Download on the App StoreGet it on Google Play

-viśeṣāviśeṣa-liṅgamātrāliṅgāni guṇaparvāṇi (Sadhana Pada 19)-विशेषाविशेष-लिङ्गमात्रालिङ्गानि गुणपर्वाणि -draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ (Sadhana Pada 20)-द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः-tadartha eva dṛśyasyātmā (Sadhana Pada 21)-तदर्थ एव दृश्यस्यात्मा -kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt (Sadhana Pada 22)-कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्-svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ (Sadhana Pada 23)-स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः-tasya heturavidyā (Sadhana Pada 24)-तस्य हेतुरविद्या -tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam (Sadhana Pada 25)-तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् -vivekakhyātiraviplavā hānopāyaḥ (Sadhana Pada 26)-विवेकख्यातिरविप्लवा हानोपायः-tasya saptadhā prāntabhūmiḥ prajñā (Sadhana Pada 27)तस्य सप्तधा प्रान्तभूमिः प्रज्ञा-yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirā vivekakhyāteḥ (Sadhana Pada 28)-योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः-yama-niyamāsana-prāṇāyāma-pratyāhāra-dhāraṇā-dhyāna-samādhayo'ṣṭāvaṅgāni (Sadhana Pada 29)-यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि -Lecture by Swami Tattwamayananda on February 14, 2021. Cosponsored by the Stanford Hindu Students Association.

More episodes from Psychology of the Yoga Sutras