Psychology of the Yoga Sutras

19 – Sadhana Pada Verses 52 - 55 | Pratyahara and Dharana

03.28.2021 - By Vedanta Society, San FranciscoPlay

Download our free app to listen on your phone

Download on the App StoreGet it on Google Play

-“When you get established in yama, niyama, pranayama, pratyahara, etc, then senses will follow the mind.”-tataḥ kṣīyate prakāśāvaraṇam (Sadhana Pada 52)-ततः क्षीयते प्रकाशावरणम् -dhāraṇāsu ca yogyatā manasaḥ (Sadhana Pada 53)-धारणासु च योग्यता मनसः -svasvaviṣayāsamprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ (Sadhana Pada 54)-स्वस्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः -tataḥ paramā vaśyatendriyāṇām (Sadhana Pada 55)-ततः परमा वश्यतेन्द्रियाणाम् -Lecture by Swami Tattwamayananda on March 27, 2021. Cosponsored by the Stanford Hindu Students Association and South Bay Lecture Series on Vedic Scriptures.

More episodes from Psychology of the Yoga Sutras