आचार्य शङ्कर भगवत्पाद विवेकचूणामणि में कहते हैं - "जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता, तस्माद्वैदिकधर्ममार्गपरता, विद्वत्वमस्मात्परम्। आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः, मुक्तिर्नोशतकोटिजन्मसु कृतैः पुण्यैर्विना।।2।। दुर्लभं त्रयमेवैतद् दैवानुग्रहहेतुकम्। मनुष्यत्वं मुमुक्षुत्वं महापुरुष संश्रयः।।3।।" अर्थ और व्याख्या आडियो में सुनें।