Psychology of the Yoga Sutras

24 – Vibhuti Pada Verses 6, 13 – 15 | Dharma, Lakshana, Avastha Parinama

05.09.2021 - By Vedanta Society, San FranciscoPlay

Download our free app to listen on your phone

Download on the App StoreGet it on Google Play

-tasya bhūmiṣu viniyogaḥ (Vibhuti Pada 6)-तस्य भूमिषु विनियोगः -tasya saptadhā prāntabhūmiḥ prajñā (Sadhana Pada 27)तस्य सप्तधा प्रान्तभूमिः प्रज्ञा-etena bhūtendriyeṣu dharma-lakṣaṇa-avasthā pariṇāmā vyākhyātāḥ (Vibhuti Pada 13)-एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था परिणामा व्याख्याताः -śān-odita-avyapadeśya-dharmānupātī dharmī (Vibhuti Pada 14)-शानोदिताव्यपदेश्यधर्मानुपाती धर्मी-kramānyatvaṁ pariṇāmānyateve hetuḥ (Vibhuti Pada 15)-क्रमान्यत्वं परिणामान्यतेवे हेतुः -Lecture by Swami Tattwamayananda on May 9, 2021. Cosponsored by the Stanford Hindu Students Association and South Bay Lecture Series on Vedic Scriptures.

More episodes from Psychology of the Yoga Sutras