
Sign up to save your podcasts
Or


न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन।
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्।
By Samskrita Bharati3.7
33 ratings
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन।
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्।