
Sign up to save your podcasts
Or


अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।
श्री भगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भवः।
By Samskrita Bharati3.7
33 ratings
अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।
श्री भगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भवः।