बालमोदिनी

आत्मा अलङ्करणीयः, न शरीरम्


Listen Later

जनाः बाह्यशरीरस्य शोभावर्धनाय प्रभूतस्य धनस्य व्ययं कुर्वन्ति । किन्तु, अन्तः स्थितम् आत्मानं कदापि न अवलोकयन्ति । अतः एव जनानां मध्ये मानवता न्यूनीभवति, चेतना म्रियते च । दुःखानि कष्टानि च वर्धन्ते । इयं कथा तादृशमेव किञ्चित् बोधयति, आत्मावलोकनस्य अपि एकम् अवसरं कल्पयति च ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
People spend a lot of money to enhance the beauty of their outer body. But they rarely look within to understand their true self. Because of this, humanity begins to fade and awareness slowly dies. As a result, sorrow and suffering increase in society. This story gently reminds us of this truth. It offers a chance to reflect on the inner self. Real change begins not with decoration, but with introspection. When we turn inward, we rediscover compassion, clarity, and peace.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः