कदाचित् विश्वामित्रस्य तपोबलं श्रेष्ठम् उत वसिष्ठस्य सत्सङ्गफलं श्रेष्ठम् इति प्रश्नः उद्भूतः । तद्विषये निर्णयं कर्तुं तौ ब्रह्मणः समीपं गतवन्तौ किन्तु ब्रह्मा विष्णोः समीपं प्रेषयति । विष्णुः शिवस्य समीपं, शिवः आदिशेषस्य समीपं प्रेषयति च । विश्वामित्रवसिष्ठयोः विवादं श्रुत्वा आदिशेषः अवदत् 'भवतोः कोऽपि स्वप्रभावेण मम मस्तकस्थां पृथिवीं क्षणकालं यावत् आकाशे निरालम्बां धारयतु' इति । महर्षिः विश्वामित्रः हस्तेन जलं गृहीत्वा सङ्कल्पं कृतवान् 'मया कृतस्य एकसहस्रवर्षात्मकस्य तपसः बलेन एषा पृथिवी अन्तरिक्षे निरालम्बा तिष्ठतु' इति । किन्तु पृथिवी किञ्चिदपि उपरि न स्थिता । ततः वसिष्ठः 'मया कृतस्य अर्धघटिकात्मस्य सत्सङ्गस्य बलेन पृथिवी अन्तरिक्षे तिष्ठतु' इति । आश्चर्यम्! पृथिवी अन्तराले निरालम्बा अतिष्ठत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A debate arose about whether Vishvamitra’s power of penance or Vasishtha’s spiritual wisdom was superior. Seeking a decision, they approached Brahma, who directed them to Vishnu, then to Shiva, and finally to Adishesha. Adishesha challenged them, saying, “With your own abilities, hold the Earth, resting on my head, suspended in the sky for a moment”. Vishvamitra declared, “By the strength of my thousand-year-long penance, let the Earth remain suspended!” But nothing happened. Then Vasishtha proclaimed, “By the power of just half an hour of spiritual wisdom, let the Earth stay in space!” Miraculously, the Earth floated effortlessly. Thus, Vasishtha’s wisdom proved stronger than Vishvamitra’s penance.