सकलगुणोपेतः अपि ऋषिकुमारः सहस्रपादः अन्येषाम् उपाहासं करोति स्म । एकदा शुष्कतृणैः सर्पं कृत्वा सः सहपाठिनः स्वगमस्य उपरि अक्षिपत् । अकस्मात् पतितात् सर्पात् स्वगमः भीतः मूर्छितः च जातः । यदा मूर्छाभङ्गः जातः तदा स्वगमः सहस्रपादं शप्तवान् 'भवान् निर्विषसर्पयोनिं प्राप्स्यति' इति । क्षमां याचितवन्तं सहस्रपादं स्वगमः अवदत् 'भविष्यत्काले भृगुवंशे प्रमतेः पुत्रः यदा भवता मेलिष्यति तदा भवान् तम् उपदिश्य मम शापात् विमुक्तः भविष्यति' इति । ततः सहस्रपादः 'डुण्डुभ:’ नाम निर्विषः सर्पः जातः । अग्रे रुरोः मेलनेन तस्य शापविमोचनम् अपि जातम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Sahasrapada, a gifted sage's son, often mocked others. One day, he crafted a snake from dry grass and threw it onto his classmate Svagama, startling him into unconsciousness. Upon awakening, Svagama cursed Sahasrapada, declaring he would be reborn as a non-venomous snake. When Sahasrapada pleaded for forgiveness, Svagama foretold that in the future, he would meet the son of Pramata from the Bhrigu lineage, who would guide him to freedom from the curse. Thus, Sahasrapada was reborn as a harmless snake named Dundubha. Later, meeting Ruru, he was finally released from the curse.