बालमोदिनी

अहङ्कारी मशकः


Listen Later

कस्मिंश्चित् वने कश्चित् मशकः खलबुद्ध्या विनाकारणं कस्यचित् कर्णयोः कस्यचित् नासिकारन्ध्रे वा प्रविश्य तान् पशून् विचलितान् करोति स्म । सर्वे पशवः मिलित्वा मशकस्य अत्याचारविषयम् अवदन् । किन्तु सिंहः गजः च किमपि कर्तुम् अशक्तौ जातौ । सः मशकः अहङ्कारी भूत्वा पशून् अवदत् 'प्रतिदिनं भवत्सु अन्यतमः मम रुधिरपिपासां पूरयन्तु' इति । सर्वे पशवः अङ्गीकृतवन्तः । प्रथमः पर्यायः कस्यचित् कच्छपस्य आसीत् । सः कञ्चन उपायं कृत्वा अहङ्कारिणं मशकं मारितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In a forest, a mischievous mosquito harassed animals by buzzing into their ears and nostrils. Frustrated, the animals gathered to complain, but even the mighty lion and elephant were powerless against it. Growing arrogant, the mosquito demanded that one of them daily satisfy its thirst for blood. The animals reluctantly agreed, and the first turn fell to a tortoise. Using a clever trick, the tortoise managed to kill the mosquito, ending its tyranny.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः