
Sign up to save your podcasts
Or


कदाचित् अकबरस्य मनसि 'सर्वदा बीरबलः मामेव अपहासपात्रं करोति । मया एकवारं वा सः अपहासपात्रीकरणीयः' इति । अथैकदा अकबरः प्रयत्नम् अपि अकरोत् । किन्तु बीरबलः तु असमान्यः । तं पराजेतुं कष्टम् एव । अकबरस्य प्रयासः व्यर्थः जातः । किं वा अकबर-बीरबलयोः मध्ये प्राचलत् इति जिज्ञासायां कथां शृण्वन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Akbar thought in his mind, 'Birbal always makes me the subject of ridicule. Once, I must make him a subject of ridicule instead'. Then, one day, Akbar even made an effort. However, Birbal was extraordinary. Defeating him was indeed difficult. Akbar's attempt proved futile. If you're curious to know what happened between Akbar and Birbal, listen to the story.
By सम्भाषणसन्देशःकदाचित् अकबरस्य मनसि 'सर्वदा बीरबलः मामेव अपहासपात्रं करोति । मया एकवारं वा सः अपहासपात्रीकरणीयः' इति । अथैकदा अकबरः प्रयत्नम् अपि अकरोत् । किन्तु बीरबलः तु असमान्यः । तं पराजेतुं कष्टम् एव । अकबरस्य प्रयासः व्यर्थः जातः । किं वा अकबर-बीरबलयोः मध्ये प्राचलत् इति जिज्ञासायां कथां शृण्वन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Akbar thought in his mind, 'Birbal always makes me the subject of ridicule. Once, I must make him a subject of ridicule instead'. Then, one day, Akbar even made an effort. However, Birbal was extraordinary. Defeating him was indeed difficult. Akbar's attempt proved futile. If you're curious to know what happened between Akbar and Birbal, listen to the story.