
Sign up to save your podcasts
Or
आसीत् रामदासः नाम कश्चित् गुरुः यः शिष्याणां परीक्षां कर्तुम् ऐच्छत् । तदर्थं सः एकं फलं पादे संस्थाप्य, तं वस्त्रपट्टिकया बद्धवान् च । वेदनायाः शान्त्यर्थं तस्मात् पिटकात् स्वमुखेन पूयं चूषणीयम् इति यदा गुरुः शिष्येभ्यः वदति तदा शिष्याः स्तब्धाः अभवन् । 'गुरुः प्राणरक्षणार्थं किं भवत्सु कोऽपि नास्ति किम्?’ इति गुरुः यदा पृच्छति तदा सहसा एव कश्चन शिष्यः पिटकात् मुखेन पूयस्य चूषणम् आरब्धवान् । आश्चर्यम्! पिटकात् न पूयं निर्गतम्, अपि तु अतिमधुरः आम्ररसः । आनन्दितः गुरुः वदति 'विषं पातुं महत् धैर्यम् आवश्यकम् । एषः न सामान्यः । भाविनि काले जगत्प्रसिद्धः नृपः भवति' इति । एषः एव बालकः भाविनि काले 'छत्रपतिः शिवाजिः’ इति ख्यातिं गतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was a guru named Ramdas who wished to test his disciples. To do so, he placed a fruit on his foot and tied it with a cloth strip. He then told his disciples that to relieve his pain, someone must suck out the pus from the wound. Shocked, the disciples remained silent. The guru asked, ‘Is there no one among you who can save me?’. Suddenly, one disciple stepped forward and began sucking from the wound. To everyone's surprise, instead of pus, sweet mango juice emerged. Delighted, the guru declared, ‘Drinking poison requires great courage. This boy is no ordinary person—one day, he will become a renowned ruler’. That very boy later became the legendary ‘Chhatrapati Shivaji’.
आसीत् रामदासः नाम कश्चित् गुरुः यः शिष्याणां परीक्षां कर्तुम् ऐच्छत् । तदर्थं सः एकं फलं पादे संस्थाप्य, तं वस्त्रपट्टिकया बद्धवान् च । वेदनायाः शान्त्यर्थं तस्मात् पिटकात् स्वमुखेन पूयं चूषणीयम् इति यदा गुरुः शिष्येभ्यः वदति तदा शिष्याः स्तब्धाः अभवन् । 'गुरुः प्राणरक्षणार्थं किं भवत्सु कोऽपि नास्ति किम्?’ इति गुरुः यदा पृच्छति तदा सहसा एव कश्चन शिष्यः पिटकात् मुखेन पूयस्य चूषणम् आरब्धवान् । आश्चर्यम्! पिटकात् न पूयं निर्गतम्, अपि तु अतिमधुरः आम्ररसः । आनन्दितः गुरुः वदति 'विषं पातुं महत् धैर्यम् आवश्यकम् । एषः न सामान्यः । भाविनि काले जगत्प्रसिद्धः नृपः भवति' इति । एषः एव बालकः भाविनि काले 'छत्रपतिः शिवाजिः’ इति ख्यातिं गतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was a guru named Ramdas who wished to test his disciples. To do so, he placed a fruit on his foot and tied it with a cloth strip. He then told his disciples that to relieve his pain, someone must suck out the pus from the wound. Shocked, the disciples remained silent. The guru asked, ‘Is there no one among you who can save me?’. Suddenly, one disciple stepped forward and began sucking from the wound. To everyone's surprise, instead of pus, sweet mango juice emerged. Delighted, the guru declared, ‘Drinking poison requires great courage. This boy is no ordinary person—one day, he will become a renowned ruler’. That very boy later became the legendary ‘Chhatrapati Shivaji’.