बालमोदिनी

अर्थहीनं वस्तुजातम्


Listen Later

अस्यां कथायां वेदव्यासस्य पुत्रेण शुकदेवेन ज्ञायते यत् एतस्मिन् जगति विधिना निर्मितस्य वस्तुजातस्य अवश्यं हि कापि उपयुक्तता वर्तते एव । पूर्णरूपेण अनुपयुक्तं वस्तु दुर्लभम् एव । ईश्वरेण प्रत्येकं वस्तु मानवलोककल्याणार्थम् एव निर्मितम् । एतस्मिन् लोके सर्वथा अनुपयुक्तम्, अतः एव त्यक्तव्यम् एकमेव वस्तुजातम् । तद् अस्ति अहङ्कारः नाम । अतः सः गुरुं जनकं प्रार्थयते 'निरन्तरं निरहङ्कारः भूत्वा वर्तितुं यत् मनोबलम् आवश्यकं तत् ददातु कृपया' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In this story, Shukadeva, the son of Vedavyasa, realizes that in this world, everything created by divine will has a purpose. Completely useless objects are indeed rare. Every creation of God is made for the welfare of humanity. In this world, there is only one entity that is entirely useless and must therefore be abandoned—that is ego. Thus, he prays to his Guru and father, saying, "Kindly grant me the mental strength necessary to always live without ego".

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः