Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
॥ भगवद्गीतायाः व्याख्यानं भगवद्भाषया श्रोतुं सुवर्णावसरः ॥अध्यापकः - Dr. पद्मकुमारमहोदयःश्लोकपठनम्, पदच्छेदः, पदसंस्कारः, प्रतिपदार्थः, आकाङ्क्षापद्धत्या अन्वयक्रमः, तात्पर्यं च । सरलसंस्कृतेन संस... more
FAQs about Bhagavad Gita Class (Ch3) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati):How many episodes does Bhagavad Gita Class (Ch3) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) have?The podcast currently has 34 episodes available.
January 17, 201803-40-43https://archive.org/download/BhagavadGitaSanskrit/03-40-43-SBUSA-BG.mp3इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते।एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्।।3.40।।तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ।पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्।।3.41।।इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः।मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः।।3.42।।एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना।जहि शत्रुं महाबाहो कामरूपं दुरासदम्।।3.43।।...more1h 8minPlay
January 10, 201803-38-39https://archive.org/download/BhagavadGitaSanskrit/03-38-39-SBUSA-BG.mp3धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च।यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्।।3.38।।आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा।कामरूपेण कौन्तेय दुष्पूरेणानलेन च।।3.39।।...more1h 4minPlay
January 03, 201803-36-37https://archive.org/download/BhagavadGitaSanskrit/03-36-37-SBUSA-BG.mp3अर्जुन उवाचअथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः।।3.36।।श्री भगवानुवाचकाम एष क्रोध एष रजोगुणसमुद्भवः।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्।।3.37।।...more1h 8minPlay
December 27, 201703-35https://archive.org/download/BhagavadGitaSanskrit/03-35-SBUSA-BG.mp3श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।।3.35।।...more59minPlay
December 20, 201703-34https://archive.org/download/BhagavadGitaSanskrit/03-34-SBUSA-BG.mp3इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ।।3.34।।...more1h 3minPlay
November 08, 201703-33https://archive.org/download/BhagavadGitaSanskrit/03-33-SBUSA-BG.mp3सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि।प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति।।3.33।।...more1h 5minPlay
November 01, 201703-31-32https://archive.org/download/BhagavadGitaSanskrit/03-31-32-SBUSA-BG.mp3ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः।श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः।।3.31।।ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्।सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः।।3.32।।...more1hPlay
October 25, 201703-30https://archive.org/download/BhagavadGitaSanskrit/03-30-SBUSA-BG.mp3मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा।निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।।3.30।।...more1h 8minPlay
September 09, 201603-29https://archive.org/download/BhagavadGitaSanskrit/03-29-SBUSA-BG.mp3प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु।तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्।।3.29।।...more55minPlay
September 02, 201603-28https://archive.org/download/BhagavadGitaSanskrit/03-28-SBUSA-BG.mp3तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः।गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते।।3.28।।...more55minPlay
FAQs about Bhagavad Gita Class (Ch3) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati):How many episodes does Bhagavad Gita Class (Ch3) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) have?The podcast currently has 34 episodes available.