बालमोदिनी

चिन्तनस्य विषयः तु ......


Listen Later

कदाचित् अश्वम् आरुह्य गच्छन्तौ गुरुशिष्यौ रात्रिवेलायां कस्मिंश्चित् जीर्णगृहे वासं कृतवन्तौ । अश्वः वृक्षे बद्धः अस्ति । तं रक्षतु ।  अहं निद्रां करोमि । निद्रानिवारणाय किमपि चिन्तयन् भवतु' इति गुरुः अवदत् । तथैव शिष्यः अकरोत् । मध्ये मध्ये गुरुः उत्थाय पृच्छति किं चिन्तयन् अस्ति, तदा शिष्यः अवदत् - नक्षत्राणि स्वयमेव उत्पन्नानि उत केनचित् स्थापितानि इति, समुद्रजलं स्वयमेव लवणमयं जातम् उत कोऽपि समुद्रे लवणं योजितवान् इति च । उषःकाले गुरुणा पृष्टे तदा शिष्यः वदति - वृक्षे बद्धः अश्वः न दृश्यते । सः स्वयमेव बन्धनात् विमुक्तः जातः उत कोऽपि तम् उन्मोच्य नीतवान् इति । तस्य अविवेकं दृष्ट्वा हसनीयम् उत विषादः प्रकटनीयः इति अजानन् गुरुः मौनम् आश्रितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a Guru and his student were traveling on horseback and decided to stay in a hut for the night. The horse was tied to a tree. The Guru said, ‘Guard it. I will sleep. Think of something to stay awake’. The student did as told. During the night, the Guru woke up occasionally and asked what the student was thinking about. The student responded with thoughts like whether the stars appeared on their own or someone placed them, and whether the sea became salty on its own or someone added salt to it. At dawn, the Guru asked again, and the student said, ‘The horse tied to the tree is not visible. Did it free itself or did someone untie it and take it away?’ Seeing the student's lack of wisdom, the Guru was unsure whether to laugh or be sad, and remained silent.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः