बालमोदिनी

चमत्कारः


Listen Later

'पुत्रस्य मस्तिष्कस्य चिकित्सार्थं प्रभूतं धनम् अपेक्षितम् । कश्चन चमत्कारः एव पुत्रं रक्षितुं शक्नोति' इति पितुः वचनं श्रुत्वा काचन अष्टवर्षीया पुत्री एकस्मिन् करण्डके स्थापितानि नाणकानि स्वीकृत्य अनुजस्य कृते चमत्कारं क्रेतुम् औषधापणम् अगच्छत् । तत्रैव स्थितः कश्चन बालिकया सह सम्भषणं कृत्वा ज्ञातवान् यत् तस्याः अनुजाय शस्त्रक्रिया आवश्यकी इति । सः आसीत् विख्यातः मस्तिष्कशल्यक्रियाविशारदः । शीघ्रमेव सः बालस्य शस्त्रक्रियां निश्शुल्कं कृत्वा प्राणान् रक्षितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Hearing her father say that a miracle was needed to save her younger brother, an eight-year-old girl took the coins stored in a box and went to a pharmacy to buy a miracle. There, she unknowingly spoke to a renowned neurosurgeon, who learned that her brother required brain surgery. Moved by her innocence, he performed the operation free of charge and saved the boy’s life.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः