बालमोदिनी

चत्वारि सूत्राणि


Listen Later

कदाचित् कश्चन ज्ञानी स्वकीयम् अपूर्वं ज्ञानं कस्मैचिदपि दातुं सज्जः अभवत् । यः इच्छति सः चतुस्सहस्रं सुवर्णनाणकानि दत्त्वा स्वीकर्तुं शक्नोति इति सः उद्घोषितवान् । तत् श्रुत्वा कश्चन राजा तं ज्ञानिनं स्वस्य आस्थानम् आनाय्य सत्कृत्य च चतुस्सहस्रं सुवर्णनाणकानि दत्त्वा अपूर्वं ज्ञानं दातुं निवेदितवान् । तदा ज्ञानी जीवनानुभवात् प्राप्तानि चत्वारि सूत्राणि उक्तवान् । तानि सूत्राणि श्रुत्वा राजा चिन्तने मग्नः जातः । तदनन्तरं ज्ञानी स्वीकृतं धनं राज्ञे प्रतिदाय दरिद्रेभ्यः दीयताम् इति उक्त्वा ततः निर्गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a wise man was ready to share his rare wisdom with anyone who wished to receive it. He announced that whoever wanted it must pay four thousand gold coins. Hearing this, a king invited the wise man to his court, honored him, and offered the gold coins to receive the special knowledge. The wise man then shared four life principles based on his own experiences. After hearing them, the king became deeply thoughtful. The wise man then returned the money to the king and said it should be given to the poor. With that, he quietly departed.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः