बालमोदिनी

दैवचित्तस्य गतिः अनूह्या


Listen Later

कृष्णचन्द्रनामकस्य कस्यचन महाधनिकस्य सर्वविधानि आनुकूल्यानि सन्ति चेदपि सः अनित्यस्य जीवनस्य चिन्तया व्याकुलः आसीत् । कदाचित् प्रवचनकारेण उक्तम् - ‘देवाः अमृतसेवनात् चिरञ्जीविनः नित्यसुखिनः......’। एतत् श्रुत्वा अमृतलाभाय कृष्णचन्द्रः इन्द्रदर्शनार्थं तपः आचरितवान् । सन्तुष्टः इन्द्रः अमृतपूर्णं घटमेकम् तस्मै दत्त्वा उक्तवान् यत् घटः अधः न स्थापनीयः इति । किन्तु सः शौचशङ्कां प्राप्य तडागस्य समीपे स्थिताय दरिद्राय 'घटः विषपूर्णः अस्ति, अधः मा स्थापय' इति उक्त्वा घटं दत्त्वान् । जीवने विरक्तिं प्राप्तवान् सः दरिद्रः झटिति विषं पीतवान् । तेन कीदृशं फलं प्राप्तम् इति पुनः वक्तव्यं नास्ति खलु ?
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Krishnachandra, despite his wealth, was troubled by life's impermanence. Hearing of the gods’ eternal bliss through Amrita, he undertook penance and received a pot of nectar from Indra, with strict instructions not to place it down. However, when Krishnachandra felt the urge to relieve himself, he handed the pot to a poor man nearby, falsely claiming, ‘This pot contains poison, do not set it down’. Having renounced life’s hardships, the poor man instantly drank from the pot, believing it to be poison.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः