
Sign up to save your podcasts
Or


यदा कश्चन धनिकः अक्षरधाम गतवान् तदा तेन सह कोऽपि गौरवेण न सम्भाषते इति खिन्नः । तत्रत्यः कश्चन स्वामी तम् उक्तवान्, यदा राष्ट्रपतये भवान् उपायनं ददाति तदा सः भवन्तं स्मरेत् इति अपेक्षा भवति वा? न खलु? तथैव देवमन्दिरे स्थानमानादयः न भवन्ति इति ।
A devotee felt neglected at Akshardham Temple. A swami consoled, "Just as the President receives many bouquets, yet can't acknowledge each giver, God's presence is beyond individual recognition."
By सम्भाषणसन्देशःयदा कश्चन धनिकः अक्षरधाम गतवान् तदा तेन सह कोऽपि गौरवेण न सम्भाषते इति खिन्नः । तत्रत्यः कश्चन स्वामी तम् उक्तवान्, यदा राष्ट्रपतये भवान् उपायनं ददाति तदा सः भवन्तं स्मरेत् इति अपेक्षा भवति वा? न खलु? तथैव देवमन्दिरे स्थानमानादयः न भवन्ति इति ।
A devotee felt neglected at Akshardham Temple. A swami consoled, "Just as the President receives many bouquets, yet can't acknowledge each giver, God's presence is beyond individual recognition."