बालमोदिनी

देवसृष्टिः


Listen Later

कदाचित् काचित् काकमाता शुकस्य इव मम रूपैश्वर्यं नास्ति इति हीनभावनया सर्वदा खिद्यते स्म । अथ कदाचित् पञ्चवर्णशुकः आगत्य वृक्षशाखायाम् उपविष्टवान् । तं दृष्ट्वा एतादृशं सौन्दर्यं मम नास्ति इति काकमाता चिन्तयन्ती आसीत् तावता कुतश्चित् आगतः कश्चन बाणः शुकस्य कण्ठे लग्नः । एतत् दृष्ट्वा काकमाता भीतवती । चिन्तयति च 'देवस्य सृष्टिः व्यवस्थिता वर्तते । अव्यवस्थितं तु अस्माकं मनः एव' इति । एतेन सत्यज्ञानेन काकमाता हीनभावनां विमुच्य आनन्देन शावकैः सह अजीवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a mother crow was constantly troubled by feelings of inferiority, believing she lacked the beauty of a parrot. One day, a vibrant five-colored parrot perched on a tree branch nearby. Seeing its dazzling appearance, the mother crow felt even more disheartened. Suddenly, an arrow struck the parrot’s neck. Witnessing this, the mother crow was terrified and realized a profound truth: ‘The divine creation is well-ordered, it is only our minds that remain unsettled’. With this newfound wisdom, she let go of her complex and lived happily with her young ones.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः