बालमोदिनी

धैर्यवती महिला


Listen Later

कदाचित् महापराक्रमी सम्राट् अशोकः साम्राज्यविस्तरणाय दण्डयात्रां‌ कुर्वन् विजयपुरीम् आक्रम्य तस्य शान्तिप्रियराजं वीरसेनं पराजित्य कारागारे स्थापितवान् । कदाचित् अवगुण्ठनधारिणी काचित् महिला आगत्य स्वीयभूमिं सम्पत्तिं च वशीकृत्य, पतिं कारागारे निक्षिप्तवन्तं विरुद्धं न्यायं याचितवती । कः सः?  इति अशोकेन पृष्टे, सा अवगुण्ठनम् अपनीय वदति - सः भवान् एव इति । तस्याः‌ सात्विकं कोपं, धैर्यं च दृष्ट्वा अशोकः स्वदोषम् अवगत्य राज्ञीं च क्षमां याचित्वा वीरसेनं विमोचितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Emperor Ashoka, attacked Vijayapura and defeated the King Virasena, imprisoning him. Later, a woman wearing a veil approached the king and, having secured her land and wealth, asked him to release her husband, who had been unjustly imprisoned. When Ashoka asked, "Who is he?" the woman removed her veil and said, "It is none other than you."Seeing her calm but firm anger, Ashoka realized his mistake. He sought forgiveness from the queen and freed King Virasena.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः