
Sign up to save your podcasts
Or


राजगृहं गच्छन् कश्चन मुनिं अपृच्छत्, किमर्थं भवान् धर्मं बोधयति चेदपि लोके धर्मः न दृश्यते इति । मुनिः अवदत् । राजगृहम् इतः 20 किलोमीटर् दूरे अस्ति इति भवान् जानाति । परन्तु प्रवृत्तिं विना तत्र गन्तुं न शक्नोति । धर्मस्यापि एषा एव व्यवस्था इति ।
A sage tells a disillusioned man, "Just as you must take steps to reach the palace 20 km away, effort is required to achieve goodness in life, it won't come automatically."
By सम्भाषणसन्देशःराजगृहं गच्छन् कश्चन मुनिं अपृच्छत्, किमर्थं भवान् धर्मं बोधयति चेदपि लोके धर्मः न दृश्यते इति । मुनिः अवदत् । राजगृहम् इतः 20 किलोमीटर् दूरे अस्ति इति भवान् जानाति । परन्तु प्रवृत्तिं विना तत्र गन्तुं न शक्नोति । धर्मस्यापि एषा एव व्यवस्था इति ।
A sage tells a disillusioned man, "Just as you must take steps to reach the palace 20 km away, effort is required to achieve goodness in life, it won't come automatically."