बालमोदिनी

दुश्चिन्तनं पापाय


Listen Later

कदाचित् विश्वामित्रशिष्यः गालवः गरुडश्च गुरुदक्षिणसङ्ग्रहणार्थं प्रपञ्चपर्यटनम् आरब्धवन्तौ । तदवसरे विश्रान्त्यर्थं वृषभपर्वते स्थितवन्तौ । वृषभपर्वतस्थायां गुहायां वसत्या शाण्डिल्यमहर्षिपुत्र्या महातपस्विन्या स्वयम्प्रभया तौ सत्कृतौ । प्रातः उत्थानसमये गरुडस्य पक्षौ दग्धौ आस्ताम् । तदा गालवः गरुडं पृष्टवान् यत् तेन किमपि अनुचितं चिन्तनं कृतं वा इति । तदा गरुडः अवदत् - 'एतादृशीं सुन्दरीं नीत्वा नारयणाय, शिवाय, ब्रह्मणे वा यदि समर्पयेयं तर्हि एतां प्राप्तवान् जनः सन्तुष्टः भवेत् इति चिन्तितं मया’ इति । एतत् दुश्चिन्तनं ज्ञातवत्या स्वयम्प्रभया पक्षयोः दाहः कृतः । यदा गरुडः क्षमां संयाचत तदा स्वयम्प्रभा योगशक्त्या गरुडस्य पक्षौ उज्जीवितवती ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Galava, a disciple of Vishwamitra, and Garuda set out on a journey across the world to gather guru dakshina. During their travels, they rested at Vrishabha mountain. There, in a cave, they were warmly welcomed by a great ascetic named Swayamprabha, the daughter of Sage Shandilya. The next morning, Garuda’s wings were found scorched. Galava asked Garuda if he had entertained any improper thoughts. Garuda confessed, “I thought that if I offered such a beautiful woman to Narayana, Shiva, or Brahma, the recipient would be pleased.” Swayamprabha, sensing this impure thought, had burned his wings through her yogic power. When Garuda sincerely asked for forgiveness, she restored his wings using her spiritual energy.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः