
Sign up to save your podcasts
Or
Talk and meditation on Kashika Stotram Verse 3
koṣeṣu pañcasv adhirājamānā
buddhir bhavānī prati deha-geham |
sākṣī śivaḥ sarvagato’ntarātmā
sā kāśikāhaṃ nija-bodha-rūpā || 3 ||
Whose sovereignty extends over the five sheaths (kośas), where the intellect (buddhi) is Bhavānī, residing in every bodily abode, and where the all-pervading Inner Self — the Witness — is Śiva. I am that Kāśikā, of the form of Pure Consciousness, the Self.
5
44 ratings
Talk and meditation on Kashika Stotram Verse 3
koṣeṣu pañcasv adhirājamānā
buddhir bhavānī prati deha-geham |
sākṣī śivaḥ sarvagato’ntarātmā
sā kāśikāhaṃ nija-bodha-rūpā || 3 ||
Whose sovereignty extends over the five sheaths (kośas), where the intellect (buddhi) is Bhavānī, residing in every bodily abode, and where the all-pervading Inner Self — the Witness — is Śiva. I am that Kāśikā, of the form of Pure Consciousness, the Self.