बालमोदिनी

गाननिपुणः उलूकः गानबन्धुः


Listen Later

कदाचित् नारदमहर्षिणा कोपाधिक्यात् लक्ष्मीः शप्ता । तेन कारणेन नारदस्य सङ्गीतज्ञानं विलुप्तं जातम् । ततः नारदः पश्चात्तापम् अनुभवन् विष्णुम् उपसर्प्य कृतस्य दोषस्य परिहारम् अपृच्छत् । तदा विष्णुः 'गानबन्धुनामकस्य दिव्योलूकस्य समीपं गत्वा तस्मात् गानं शिक्षेत' इति अवदत् । अनन्यगतिकया नारदः गानबन्धोः समीपं गत्वा प्रवृत्तं सर्वं निवेद्य तदीयं शिष्यत्वम् अङ्गीकृत्य सङ्गीतं शिक्षयितुं प्रार्थितवान् । ततः नारदः गानबन्धुतः सङ्गीतं शिक्षित्वा पुनरपि गानसामर्थ्यं प्राप्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, Sage Narada was angered by Goddess Lakshmi and he cursed her. As a result, Narada lost his knowledge of music. Feeling regretful, he approached Lord Vishnu and asked how he could correct his mistake. Vishnu advised him to go to a divine owl named Gānabandhu and learn music from him. With no other option, Narada went to Gānabandhu, explained everything, and humbly requested to become his student. Gānabandhu accepted Narada as a disciple and began teaching him music. Narada learned with devotion and eventually regained his musical abilities. Thus, through humility and effort, Narada restored what he had lost.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः