Tisaraṇagamanam & Sīlapaṭiggahaṇaṁ
Mayaṁ bhante,
tisaraṇena saha,
pañca sīlāni / aṭṭhaṅgasamannāgataṁ uposathasīlaṁ,
dhammaṁ yācāma.
Anuggahaṁ katvā,
sīlaṁ detha, no bhante.
(Lặp lại 3 lần: Dutiyampi… / Tatiyampi…)
⸻
3. Vandana & Tisaraṇagamanam
Namo tassa Bhagavato Arahato Sammāsambuddhassa (3x)
Buddhaṁ saraṇaṁ gacchāmi.
Dhammaṁ saraṇaṁ gacchāmi.
Saṅghaṁ saraṇaṁ gacchāmi.
Dutiyampi Buddhaṁ saraṇaṁ gacchāmi.
Dutiyampi Dhammaṁ saraṇaṁ gacchāmi.
Dutiyampi Saṅghaṁ saraṇaṁ gacchāmi.
Tatiyampi Buddhaṁ saraṇaṁ gacchāmi.
Tatiyampi Dhammaṁ saraṇaṁ gacchāmi.
Tatiyampi Saṅghaṁ saraṇaṁ gacchāmi.
Tisaraṇagamanaṁ paripuṇṇaṁ.
Āma, bhante.
⸻
4. Pañca Sīla / Aṭṭha Sīla
1. Pāṇātipātā veramaṇī sikkhāpadaṁ samādiyāmi.
2. Adinnādānā veramaṇī sikkhāpadaṁ samādiyāmi.
3. Kāmesu micchācārā veramaṇī sikkhāpadaṁ samādiyāmi. (hoặc Abrahmacariyā… nếu là Bát giới)
4. Musāvādā veramaṇī sikkhāpadaṁ samādiyāmi.
5. Surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṁ samādiyāmi.
(Thêm vào với Bát Giới)
6. Vikālabhojanā veramaṇī sikkhāpadaṁ samādiyāmi.
7. Nacca-gīta-vādita-visūka-dassanā mālāgandha-vilepana-dhāraṇa-maṇḍana-vibhūsanaṭṭhānā veramaṇī sikkhāpadaṁ samādiyāmi.
8. Uccāsayana-mahāsayanā veramaṇī sikkhāpadaṁ samādiyāmi.
Imāni pañca sikkhāpadāni / aṭṭha sikkhāpadāni,
sādhukaṁ katvā, appamādena niccakālaṁ sammā rakkhitabbāni.
Āma, bhante.
⸻
5. Pattanāmodanā – Hồi hướng và chia phước
1. Idaṁ me puññaṁ āsavakkhayāvahaṁ hotu.
2. Idaṁ me puññaṁ nibbānassa paccayo hotu.
3. Idaṁ me ñātinaṁ hotu, sukhitā hontu ñātayo.
Imaṁ puññabhāgaṁ – mātā-pitu–ācariya–ñāti–mittānañceva – sesa-sabbasattānañca – sabba-cātumahārājikā deve ca – tāvatiṁsa deve ca – yāmā deve ca – tusitā deve ca – nimmānaratī deve ca – paranimmita-vasavattī deve ca – santisukhavihāre deve ca dema. Sabbepi te puññapattiṁ laddhāna, sukhitā hontu.
Sādhu! Sādhu! Sādhu!