बालमोदिनी

गुरौ प्राप्ते


Listen Later

कदाचित् केनचित् तरुणेन शिष्यत्वेन स्वीकर्तुं गुरुः प्रार्थितः । शताधिकाः शिष्याः आश्रमे सन्ति इत्यतः तन्निराकरोति गुरुः । यत्किमपि कार्यं करोमि इति यदा वदाति तदा पाकशालायां पेषणादिकार्यं कुरु इति गुरुः वदति । बहूनां वर्षाणाम् अनन्तरं यदा गुरोः अन्तिमकालः सन्निहितः, शिष्यान् अहूय प्राप्तस्य शिक्षणस्य सारं लिखन्तु इति गुरुः वदति । आगच्छन्तु शृण्मः यत् शिष्याः किं किं अलिखन् ? अपि च सः पेषणकार्यनिरतः शिष्यः किं अलिखत् येन गुरुः सन्तुष्टः भूत्वा तमेव आश्रमस्य उत्तराधिकारिणम् अकरोत् इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A young man requested to become a disciple, but the teacher, already having many disciples, refused. The young man insisted and was assigned kitchen work. Years later, as the teacher's end neared, he asked the disciples to write the essence of his teachings. One disciple, who had worked in the kitchen, wrote something that pleased the teacher, who then made him the heir to the ashram.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः