
Sign up to save your podcasts
Or
पूर्वकाले गुरवः शिष्यान् बोधयितु, तेभ्यः गुरुदक्षिणां स्वीकर्तुं वा बहुधा परीक्षाः कुर्वन्ति स्म । गुरुतः चतस्रः विद्याः प्राप्तवान् कश्चन शिष्यः गुरुदक्षिणा का इति पृष्टे, गुरुः अवदत् 'उच्छिष्टं, वान्तं, काकविष्ठातः आगतं, शवस्योपरि आच्छादितं वस्त्रं चेति चत्वारि वस्तूनि आनीय ददातु' इति । गुरुणा पृष्टानि वस्तूनि अपवित्राणि सन्ति चेदपि अन्तरार्थः कोऽपि स्यात् इति विचिन्त्य वस्तूनाम् अन्वेषणाय ततः निर्गतवान् । गच्छता कालेन तेन ज्ञातं यत् गुरुणा पृष्टाणि चत्वारि वस्तूनि एवं सन्ति इति - गोक्षीरमेव उच्छिष्टम्, मधुमक्षिकाभिः वान्तं मधु, काकविष्ठातः आगतम् अश्वत्थबीजं, कौशेयवस्त्रमेव शववस्त्रम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In ancient times, teachers often tested their disciples before accepting guru dakshina. One such disciple was asked to bring four impure objects—leftovers, vomit, crow droppings, and a cloth from a corpse. Though puzzled, the disciple believed there was a deeper meaning and set out to find these items. Over time, he realized their symbolic significance: Leftovers represented cow’s milk, Vomit referred to honey, regurgitated by bees. Something from crow droppings symbolized the sacred Ashwattha (peepal) seed. Cloth from a corpse meant fine silk.
पूर्वकाले गुरवः शिष्यान् बोधयितु, तेभ्यः गुरुदक्षिणां स्वीकर्तुं वा बहुधा परीक्षाः कुर्वन्ति स्म । गुरुतः चतस्रः विद्याः प्राप्तवान् कश्चन शिष्यः गुरुदक्षिणा का इति पृष्टे, गुरुः अवदत् 'उच्छिष्टं, वान्तं, काकविष्ठातः आगतं, शवस्योपरि आच्छादितं वस्त्रं चेति चत्वारि वस्तूनि आनीय ददातु' इति । गुरुणा पृष्टानि वस्तूनि अपवित्राणि सन्ति चेदपि अन्तरार्थः कोऽपि स्यात् इति विचिन्त्य वस्तूनाम् अन्वेषणाय ततः निर्गतवान् । गच्छता कालेन तेन ज्ञातं यत् गुरुणा पृष्टाणि चत्वारि वस्तूनि एवं सन्ति इति - गोक्षीरमेव उच्छिष्टम्, मधुमक्षिकाभिः वान्तं मधु, काकविष्ठातः आगतम् अश्वत्थबीजं, कौशेयवस्त्रमेव शववस्त्रम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In ancient times, teachers often tested their disciples before accepting guru dakshina. One such disciple was asked to bring four impure objects—leftovers, vomit, crow droppings, and a cloth from a corpse. Though puzzled, the disciple believed there was a deeper meaning and set out to find these items. Over time, he realized their symbolic significance: Leftovers represented cow’s milk, Vomit referred to honey, regurgitated by bees. Something from crow droppings symbolized the sacred Ashwattha (peepal) seed. Cloth from a corpse meant fine silk.