बालमोदिनी

ईश्वरसाक्षात्कारः


Listen Later

रमणमहर्षेः भक्ताः वदन्ति स्म यत् रमणमहर्षिः भगवत्साक्षात्कारम् अपि प्राप्तवान् अस्ति इति । एतत् असहमानाः केचन क्रिस्तधर्मप्रचारकाः महर्षेः दाम्भिकता सप्रमाणं प्रकाशनीया इति सङ्कल्पितवन्तः । अतः‌ ते कतिपयैः विदेशीयैः पत्रकारैः सह महर्षेः आश्रमं गत्वा भवतः ईश्वरस्य साक्षात्कारं द्रष्टुम् इच्छामः इति अवदन् । तदङ्गीकृत्य महर्षिः तान् कुष्ठरोगपीडितस्य गृहम् अनयत् । तस्य सर्वविधसेवाः कृत्वा आङ्ग्लान् सम्बोध्य महर्षिः अवदत् 'एषः एव मम ईश्वरः । इत्थम् ईशसेवां करोमि । तस्य साक्षात्कारमपि प्राप्नोमि' इति । स्तब्धाः आङ्ग्लाः पत्रकाराश्च महर्षिं साष्टाङ्गं नमस्कृतवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Devotees of Ramana Maharshi used to say that he had attained the direct vision of God. Unable to tolerate this, some Christian missionaries decided to expose Maharshi's so-called arrogance. They went to his ashram with a few foreign journalists and said, 'We wish to see your vision of God.' Maharshi agreed and took them to the home of a leprosy patient. After serving him in every possible way, Maharshi addressed the Englishmen and said, 'This is my God. This is how I serve Him, and I attain His vision through this service.' The stunned English journalists bowed before Maharshi.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः