
Sign up to save your podcasts
Or


कश्चन तरुणः विद्याभ्यासं समाप्य आत्मानं महाज्ञानिनम् मत्वा यत्र यत्र गच्छति सर्वत्रापि गर्वेण पृच्छति 'मत्समः विद्वान् भवता कोऽपि किं दृष्टः?’ इति । तत् ज्ञात्वा बुद्धः पण्डितवेषं धृत्वा युवकस्य समीपम् आगतवान् । सम्भाषणावसरे बुद्धेन उक्तं -’विद्वान् वादं करोति, ज्ञानी आत्मनः शासनं करोति।' तत् कथनं तरुणे परिणामम् अजनयत् । ज्ञानी कथं आत्मशासनं करोति इति पृष्टे बूद्धः विस्तरेण विवृणोति येन सः युवकः स्वस्वरूपज्ञानं प्राप्य गर्वमुक्तः भवति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A young man, after completing his studies, began to consider himself a great scholar. Wherever he went, he arrogantly asked, 'Has anyone seen a scholar like me?' Upon hearing this, the Buddha, disguised as a learned man, approached the young man. During their conversation, the Buddha said, 'A scholar engages in debates, but a wise person governs himself.' This statement made a deep impact on the young man. When asked how a wise person governs himself, the Buddha explained in detail, helping the young man gain self-awareness and humility, thus freeing him from his arrogance.
20
By सम्भाषणसन्देशःकश्चन तरुणः विद्याभ्यासं समाप्य आत्मानं महाज्ञानिनम् मत्वा यत्र यत्र गच्छति सर्वत्रापि गर्वेण पृच्छति 'मत्समः विद्वान् भवता कोऽपि किं दृष्टः?’ इति । तत् ज्ञात्वा बुद्धः पण्डितवेषं धृत्वा युवकस्य समीपम् आगतवान् । सम्भाषणावसरे बुद्धेन उक्तं -’विद्वान् वादं करोति, ज्ञानी आत्मनः शासनं करोति।' तत् कथनं तरुणे परिणामम् अजनयत् । ज्ञानी कथं आत्मशासनं करोति इति पृष्टे बूद्धः विस्तरेण विवृणोति येन सः युवकः स्वस्वरूपज्ञानं प्राप्य गर्वमुक्तः भवति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A young man, after completing his studies, began to consider himself a great scholar. Wherever he went, he arrogantly asked, 'Has anyone seen a scholar like me?' Upon hearing this, the Buddha, disguised as a learned man, approached the young man. During their conversation, the Buddha said, 'A scholar engages in debates, but a wise person governs himself.' This statement made a deep impact on the young man. When asked how a wise person governs himself, the Buddha explained in detail, helping the young man gain self-awareness and humility, thus freeing him from his arrogance.
20