बालमोदिनी

खड्गस्य गुणवत्ता


Listen Later

अङ्गारदेशस्य राज्ञः अङ्गदस्य पुत्रः अक्षयकुमारः । प्रधानमन्त्रिणा जीमूतेन युवराजस्य अध्यापनाय भानुमित्रः‌ गर्गः चेति उभौ आचार्यौ चितौ । भानुमित्रः सुन्दरः सम्भाषाणचतुरः उत्कृष्टवस्त्रधारी च आसीत् । गर्गः तु सामान्यः वेषभूषादिषु अनासक्तः मितभाषी च आसीत् । अतः राज्ञ्यै गायत्र्यै गर्गः न अरोचत । केषाञ्चित् दिनानाम् अनन्तरं जीमूतः राजानं राज्ञीं च आयुधशालां नीत्वा मूषातः तप्तायःपट्टिकां स्वीकृत्य दर्शयन् अवदत् 'खड्गस्य तीक्ष्णता अयसः गुणवत्तातः, निर्मातुः कौशलतः भवति । तीक्ष्णताम् एव अवलम्बते खड्गस्य श्रेष्ठता, न तु बाह्य सौन्दर्यम्' इति । एतस्मात् राज्ञी अवगतवती यत् बाह्यदर्शनमात्रेण कस्यापि श्रेष्ठता न परिमातव्या इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Akshayakumar, the son of King Angada of Angaradesha, had two teachers appointed by the Prime Minister Jimuta—Bhanumitra, who was charming and elegant, and Garga, who was simple and reserved. Queen Gayatri preferred Bhanumitra due to his polished appearance and charisma, while she disliked the plain Garga. To teach an important lesson, Jimuta demonstrated in the armory that a sword’s value lies in its sharpness, not its looks. This helped the queen realize that true greatness should not be judged by appearance alone.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः