बालमोदिनी

मम माता देवता


Listen Later

कस्मिंश्चित् नगरे दरिद्रस्य पुत्रः सदानन्दः निवसति स्म । एकदा पुष्पाणि क्रेतुम् इच्छन् सः धनाभावे अश्रुपूर्णनयनः तत्रैव स्थितवान् ।  केनचिन् सज्जनेन रोदनस्य कारणे पृष्टे सदानन्दः अवदत् - 'मातुः निमित्तं पुष्पमालाम् इच्छामि' इति । सज्जनेन तस्य भक्तिं दृष्ट्वा तस्मै पुष्पमाला क्रीत्वा दत्ता । ततः बालकः उक्तवान् - "मम माता देवता अस्ति, यत्र सा निवसति तत्र एव मम स्वर्गः" इति । इदं श्रुत्वा सः सज्जनः स्तब्धः जातः, मातुः महत्त्वं मनसि गृहीतवान् च ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain city lived Sadananda, the son of a poor man. Once, when he wanted to buy flowers, he stood there with tears in his eyes. Then a man asked him, "Why are you crying?" Sadananda said, "I want a garland of flowers for my mother." The gentleman, seeing his devotion, bought him a garland of flowers. Then the child said, "My mother is a goddess, and where she lives is my paradise." Hearing this, the gentleman was shocked and took his mother's importance to heart.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः