
Sign up to save your podcasts
Or


दैवभक्त्या, निःस्पृहतया, परोपकारशीलतया च सर्वत्र ख्यातः आसीत् भगवद्भक्तः गुम्फनदासः । तं सत्कर्तुम् इच्छन् राजा मानसिंहः स्वयं तदीयं गृहं गतवान् । तत्र दर्पणरूपेण जलम्, आसनरूपेण तृणानि दृष्ट्वा राजा रजतासनं सुवर्णदर्पणं कारयित्वा दास्यामि इति वदति । तत् गुम्फनदासेन निराक्रियते । दैनन्दिनव्ययाय धनं, ग्रामाधिकारिपदं वा स्वीक्रियताम् इति राजनि उक्ते धनं काष्ठकीर्णकीटः इव बाधते, अपि च अहं भगवद्भक्तपदेन एव तृप्तः अस्मि इति वदति । अन्यत् किमपि न अवश्यकम् इति वदति । तस्य निःस्पृहतां दृष्ट्वा तं सादरं प्रणम्य ततः राजा निर्गच्छति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Gumphana Das was widely known for his devotion to God, selflessness, and helpful nature. Wanting to honor him, King Manasinha personally visited his home. There, he saw water used as a mirror and grass used as seating. The king offered to make a silver throne and a golden mirror for him, but Gumphana Das refused. When the king offered money for daily expenses or a village administrator position, Gumphana Das replied that money was like a troublesome insect and that he was content with being a devotee of God. He did not need anything else. Seeing his selflessness, the king respectfully bowed to him and left.
By सम्भाषणसन्देशःदैवभक्त्या, निःस्पृहतया, परोपकारशीलतया च सर्वत्र ख्यातः आसीत् भगवद्भक्तः गुम्फनदासः । तं सत्कर्तुम् इच्छन् राजा मानसिंहः स्वयं तदीयं गृहं गतवान् । तत्र दर्पणरूपेण जलम्, आसनरूपेण तृणानि दृष्ट्वा राजा रजतासनं सुवर्णदर्पणं कारयित्वा दास्यामि इति वदति । तत् गुम्फनदासेन निराक्रियते । दैनन्दिनव्ययाय धनं, ग्रामाधिकारिपदं वा स्वीक्रियताम् इति राजनि उक्ते धनं काष्ठकीर्णकीटः इव बाधते, अपि च अहं भगवद्भक्तपदेन एव तृप्तः अस्मि इति वदति । अन्यत् किमपि न अवश्यकम् इति वदति । तस्य निःस्पृहतां दृष्ट्वा तं सादरं प्रणम्य ततः राजा निर्गच्छति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Gumphana Das was widely known for his devotion to God, selflessness, and helpful nature. Wanting to honor him, King Manasinha personally visited his home. There, he saw water used as a mirror and grass used as seating. The king offered to make a silver throne and a golden mirror for him, but Gumphana Das refused. When the king offered money for daily expenses or a village administrator position, Gumphana Das replied that money was like a troublesome insect and that he was content with being a devotee of God. He did not need anything else. Seeing his selflessness, the king respectfully bowed to him and left.